Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1082
________________ सप्तविंशतिः तृतीयेप्रष्टाविंशतिः उपरि मग्मैवेयकेषुष य मेरा कोनविंशत् द्वितीये त्रिंशन ि तृतीये एक चिंशतमनुदिश विमाने सुद्धा विंशत् विजयादिषुनयरिवंश त्सागरोपमा नि उत्कृष्टा स्थितिः सर्वार्थ सिद्धात्रयस्त्रिंशदेवेति निर्दिष्टोत्कृष्ट स्थिति के मुदेवे बुजघन्य स्थितिप्रतिपादना र्थमाह ॥ प्रपरापल्योपममधिकं ॥ पल्यापमं व्याख्यातं प्रपराजघन्य स्थितिः पल्पोषम साधि कंकेषां सौधर्मेशानीयानोकच मवगम्यते परत्तः इत्युत्तरववक्ष्यमाणत्वात् ततॐ जघन्य स्थि तिप्रतिपादनार्थ माह॥५॥ परतः परतः पूर्वापूर्व नंतराव रस्मिन्देशेषरतः वीप्सायां हि त्वं पूर्वसद स्यापिप्रधिकग्ग्रहणमनुवर्तते तेनैवमभिसंबंध क्रियते सौधर्मेशान या सागरोपमे साधिके उक्तेते साधिके सानत्कुमार माहें इयेोर्जघन्या स्थितिः सानत्कुमार माहें द्वयोः परा स्थितिः सप्तसाग रोपमा निसाधिका निता निसाधिका निब्रह्मब्रह्मा तर येोर्जघन्या स्थिति रित्या दिएवं विजयादिपर्य ते युज्ञेयं नार का उत्कृष्या स्थितिरुक्ता जघन्यां सूत्रे नुपातो प्रप्रकृतामपिल घुनोपायेन प्रतिपा दयितुमिच्छन्नाह ॥२॥ नारकाणां च द्वितीयादिषु ।। चशब्दः किमर्थः प्रकृतसमुच्चयार्थः किंचा कृतंपरतः परतः पूर्वीनंतराम परा स्थितिरितितेनायमर्थेौलभ्यते रत्नप्रभा यांनार का णीपरा स्थि तिरेकं सागरोपमं शर्करा प्रभायां जघन्याशर्क राजभायी उत्कृब्दा स्थितिरखी साग रोप माणसा बाल्नु काप्रभायां जघन्येत्यादिएवं द्वितीयादिमुजघन्या स्थितिरुक्ता यमाय का जघन्येतितखद ६ 4 T

Loading...

Page Navigation
1 ... 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115