Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1089
________________ श्वखारियोजनानिउल्लुत्यशनैश्चराचरंतिसरायज्योतिर्गणगोचरोनभोवकाशोदशाधिक योजनशतबहलतिर्यगसंरव्यातहीपसमुखमाणेघनोदधिपर्यतः उकंच नवतदुरसत्वंस यादसनादीचदतियंदुगच उक्वातारारविससिरिरकावुभनव अंगिरारसणीज्योतिका रणांगनिविशेषतिपत्यर्थमाहामेरुषदक्षिणानित्यगतयोन्ह लोके।मेरो प्रदक्षिणोंमे रुपदिक्षिणमेरुषदक्षिणातिवचनंगतिविशेषनिपत्यर्थविपरीतगति विज्ञायोतिनित्य गतयतिविशेषामनुपरतक्रियापतिपादनार्थरलोकग्नहणविषयार्थमईततीयेयुद्दीपे बुहयोगसमुयोज्योतिकानित्यगतयोनान्यवरतिज्योतिकविमानानां नित्यगतिहेवभावा तहत्यमावरतिचेन्नासिहत्वातगतिरताभियोग्यदेवरितगतिपरिणामात्कर्म विषाकस्य वैचित्र्यातेयाहिगतिसुरवेनैवकर्मविपच्यतरतिएकादशभिोजनशतैरेकर्विशैम्मरुममा प्पज्योतिकाःबदक्षिणावरंतिगतिमज्योतिःसंवंधेनव्यवहारकालपतिपत्यर्थमाह॥२॥ तत्कतःकालविभागः तहणंगतिमज्योतिःपतिभिर्देशार्थनकेवलयागत्यानापिकेवलै ज्योतिभिःकालंपरिछिद्यते अनुपलब्धः अपरिवर्तनाचकालोनिविधःव्यावहारिकोमुख्य अव्यवहारिकः कालविभागस्तत्वतःसमयावलिकादिक्रियाविशेषपरिछिनोअन्यस्या

Loading...

Page Navigation
1 ... 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115