Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1088
________________ शरीरेणसहस्थानस्थितिःशायानुग्नहशक्तिःपभावःसुखमिंदियार्थानुभवःशरीरवसनाभर . गादिप्तियुनिलेश्यालेश्यायाविशुद्धिलेश्याविबुद्धिः रंदियाणामधिश्वविययइंद्रियावधि विषयातेभ्यस्तैर्वाधिकारतितस्यउपर्युपरिषतिकल्पप्रतिषस्तारंचवैमानिकास्थित्याभिरधि कारत्यर्थः यथास्थित्यादिस्यभरूपर्युपरिअधिकाःएवंगत्यादिभिरवीत्यनिषसंगेतन्नित्यर्थ माह॥णागतिशरीरपरिमहाभिमानतोहीनादेशाद्देशांतरणाप्तिहेतुर्गतिःशरीरवैकियकमु लोभकमायोदयाहिमयेयुसंगःपरितहःमानकमायोदयादुत्पनोहंकार अभिमानःशतैर्गमा दिमिरुपर्युपरिहीनादेशोतरविययक्रीडारनिषक भावातपरिउपरिगतिहीनाःशरीरंसौधम्मे शानयोर्दैवानांसप्तारनिषमाणसानत्कुमारमाहेंइयो यररनिषमाणब्रह्मलोकब्रह्मोतरलोतव काविष्टेयुपंचारनिषमासुकमहाशक्रसतारसहलारेयुचतुरेनिप्रमाण मानताणतयो: परईचतुथीरनिप्रमाणभारणाच्युतयोरनित्रयषमा मधोग्नवेयकेयुभईततीयारलिषमा मध्यमगचेयकेवरनियषमागांउपरिमग्नवेयकेयुअनुदिशविमानेचाध्यदरिलिष माअनुतरेवरनिषमाणपरिग्नहश्चविमानपरिकदादिउपर्युपरिहीनः अभिमानश्वउपर्यु परितनुमंदकवायत्वाहीनःपुरस्ताविधुनिकायेयुदेवानालेश्याविधिरुताइदानींवैमानिके खुलेश्या.

Loading...

Page Navigation
1 ... 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115