Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1091
________________ । नुतरनिवासिनोनिप्रकाराप्रपहमिदा कल्यातीताःकथ्यतेद्विविधावैमानिकाः तेयाम : वस्याविशेयनिक्षीनार्थमाह॥२॥उपर्युपरिकिमर्थमिदमुच्यतेतिर्यगवस्थितिषतिशः . धार्थमुच्यते नज्योतिकवत्तत्तिर्यगवस्थितानसंतखदसमव्यस्थितयः उपर्यपरिश्त्यु - ज्येतेकेतेकल्पापद्येवंकिषत्सुकल्पविमानेयुतेवाभवतीत्यताहाछासौधर्मशानस नत्कुमारमाहेब्रह्मब्रह्मोतरलांतवत्कापिठशुक्रमहाशुक्रसतारसहारेबानतबाण ! तयोरारणाच्युतयोर्नवसुग्रीवेयकेयुविजयवैजयंतजयंतापराजितेयुसर्वार्थसिौच ॥कथमेयांसीधर्मादिशब्दानांकल्पाभिधानंसत्यंचातुरर्थिकनाणस्वभावतोवाकल्पस्या . भिधानभवतिअथकमिंदाभिधानंस्वभावतःसाहचर्याहातत्कथं इतिचेदुच्यतेसुध मीनामसभासास्मिवस्तीतिसोधर्म:कल्पात्तदस्मिन्नस्तीत्यरतत्कल्पसाहचर्यात् ईदोषिसौ धर्मःईसानोनामरंचस्वभावतःईशानस्यनिवासःकल्पऐशानस्तस्यनिवासरत्यणस्तत् साहचर्यादिंदोपिरेशानःसनत्कुमारोनामदुःस्वभावतः तस्यनिवासश्त्यासानत्कुमारः कल्पातत्साहचर्यादिदीपिसानत्कुमारःमाहेंद्नामेंदःस्वभावतस्तस्यनिवासाकल्यःमाहेंद्रः तत्साहचर्यादिदोषिमाहेंदुएवमुत्तरवापियोज्यंभागमापेक्षयाव्यवस्थाभवतीतिउपयु

Loading...

Page Navigation
1 ... 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115