Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1086
________________ 'दंनज्ञायतेस्त भारभ्यकल्पाभवंतीतिसौधर्मादिग्नहामनुवर्ततेतेनायमोलभ्यतेसौधमी दयःपाराग्नवेयकेभ्यःकल्यापारिशेय्यादितरेकल्पातीतारतिलोकोतिवादेवावैमानिकाःसंतःकरां तेकल्योपपन्नेयुकथमितिचेदच्यते॥॥ब्रह्मलोकालयालोकांतिकारात्यतस्मिनीयंतश्यालय भावासोब्रह्मलोक मालयोयेषांतेब्रह्मलोकालया:लोकांतिकादेवावेदितव्याःपद्येवंसयांब्रह्म लोकालयानालोकांतिकत्वेषसतं अन्वर्थसंज्ञारगहणाददोयाब्रह्मलोकोलोकःतस्यानोलोकोतः लोकांतेमवालोकांतिकारतिनसयोग्नहणतेयाहिविमानानिब्रह्मलोकस्यांतेस्थितानिनथवा जातिजरामरणाकोणालोकःसंसारसूतस्पोतोलोकांतेभवालोकांतिकाःतेसर्बपरीतसंसाराः तन श्यताराकंगर्भवासंघाप्यपरिनिवास्पंतितेयांसामान्येनोपदिष्टानांभेदपदर्शनार्थमाह॥॥सारस्व तादित्यवरुणगर्दतोपतुषितान्यावाधारिवाचावेमेसारस्वत्तादयः प्रयासुपूर्वोत्तरासुदिक्षु विदिक्षयथाक्रमेमेते सारस्वतादयोदेवगणावेदितव्या तयथापूर्वोतरकोणेसारस्वतविमानपूर्व स्यांदिशिमादित्यविमान पूर्वदक्षिणस्यादिशिवन्हिविमानं दक्षिणस्यादिशिअरुणस्यविमाने दक्षिणपरकोणेगई तोयविमान अपरस्यादिशितुशितविमानं उतरापरस्यादिशिअव्यावाधा विमान उतरस्पादिशि भरिय विमानंचशब्दःसमुचिनार्थस्तेयामतरेयुद्दौहीदेवगणोतयथासार

Loading...

Page Navigation
1 ... 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115