Book Title: Mahavira Vardhaman
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1084
________________ भ्यःशेयास्तियग्योनयः॥उपयादिकाउका देवनारकाःमनुव्याश्यनिर्दियाः पाग्मानुसोतरा न्मनुम्यारनियम्योन्येसंसारिणोजीवाःशेषास्तिर्यग्योनयोवेदितव्या रायोतिरश्चादेवादीनामि बक्षेत्रॉविभागः पुनर्निर्देशव्यासर्वलोकव्यापित्वातेमाक्षेत्रविभागोनोक्ताहस्थिनिरुता सभाबनारकाणांमनुव्याणतिरश्वांचदेवानांनोतातस्यांवक्तव्यायांमादावुदियानाभवनया सिनोस्थितिप्रतिपादनार्थमाह॥शास्थितिरसुरनागसुपर्णहीपशेयारणांसागरोपमत्रिय ल्योपमाईहीनमिताः॥असुरादीनांसागरोपमादिभिर्यथाक्रमअनामिसंबंधोवेदितव्यः . श्यस्थितिरुकाजघन्याप्मुत्तरत्रवक्ष्यते तद्यथाअसुराण्यांसागरोपमास्थिति गानांनी णिपल्योपमानिस्थितिःसुपर्णानाममईततीयानिहीयानां शेषाणांषमाअाईयल्यो पौरामायदेवनिकायस्थित्यभिधानादनंतरंगत्यंतरज्योतिकास्थितिवचनेक्रममालेसति तदुवंध्यवैमानिकानांस्थितिरुच्यते कुतस्तयोरुत्रंधनमुत्तरबलघुनोपायेनस्थितिवचनान्॥ तेयुचादावहिएयोःस्थितिविधानार्थमाह॥शासौधर्मशानयोःसागरोपमेनधिके।सा गरोपमेरतिहिवचननिर्देशातहित्वगतिः अधिकेश्स्ययमधिकार: माकुनामासहरला रात रदंतकुतीज्ञायतेरतिवेत उतरवतुशदकरणात तेनसौधर्मशानयोईवानोदेसा गरोषमेसातिरेके प्रत्येतव्ये उत्तरयोःस्थितिविशेषमतिपत्सर्यमाहासानत्कुमारमाहेन्योः ।

Loading...

Page Navigation
1 ... 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115