Book Title: Mahavira Vardhaman
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
सप्ताअनयो कल्पयोर्देवानांसप्तसागरोषमानि। साधिकानि उत्कठयास्थितिब्रह्मलोकादियच्य. ‘तावसानेगुस्थितिविशेषपतिपत्यर्थमाह॥त्रिसप्तनवैकादशत्रयोदशपंचदशभिरधिकानित।। सप्ताहांपकतं तस्येहादिभिनिष्टैरभिसंबंधोद्रव्यः सप्तत्रिभिरधिकानिसप्तसत्यभि रधिकानिस्त्यादिहयोईयोरभिसंबंधोवेदितव्यातुशब्दोविशेयरणर्थःकिंविशिनटिअधिकश ब्दोनुवर्तमानश्चतुभिरिहसंवध्यतेनोत्तराभ्यामित्ययम विशिय्यतेतेनायमोभवति । ह्मलोकब्रह्मोतरयोईशसागरोषमाणिसाधिकानिलांतवकाषिष्टयोदेशसागरोपमा तु निसाधिकानिटक महायुक्रयोःयोडासागरोपमानिसाधिकानि सतारसहरलारयो रवादशसागरोपमानिसाधिकानिः मानतमाणतयोविंशतिसागरोपमाणि भाराव्यु तयोर्विशतिसागरोपमाणितनऊईस्थितिविशेषमतिपत्यर्थमाहाभारणाच्युता दूईमेकैकेननवसुग्मवेयकेविजयादियुसर्वार्थःसिद्दीचा अधिकग्नहणमनुवर्तनेनेनेहसं बंधोवेदितव्यः कैकेनाधिकानीतिनवमहणकिमर्थप्रत्येक मेकैकमधिकमितिज्ञापनार्थरतर थाहिौवेयकेयुएकमेवाधिकंस्पाहिजयादिविनि प्रादिशब्दस्यपकारार्थत्वात अनुदिशानाम पिग्गहणांसर्वार्थसिद्धेश्वपथगगहांजघन्याभावपतिपादनार्थ नायमर्थः अधोगनवेयकेषु. ६ वयोर्विशनिःहितीयेचनुर्विशतिस्ततीयेपंचविंशतिःमध्यमवेयकेयुपथमेडिश निःहिती

Page Navigation
1 ... 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115