Book Title: Mahavira Vardhaman
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
नमितिचेनानेतसामान्याता अनंतषमा त्रिविधमुक्तंपरीतानंत अनंतानंतंचेतितत्सर्वम नंतसामान्यनग्रयतेस्यादेतदसंरख्यातपदेशालोकःअनंतबदेशस्यानंतानंतपदेशस्यचस्के धस्याधिकरणमितिविरोधः ततोनानंत्यमितिनैयदोषःसूक्ष्मपरिणामावगाहनशक्तियोगा त परमारवादयोहिसक्ष्ममावेनपरिणताःगकैकस्मिन्नषिमाकाशनदेशेअनंतानंतार अवत्तिदंतेनवगाहनशक्तिश्चैया नव्याहतास्तित्तस्मादेकस्मिन्नपिपदेशेअनंतानंता नामवस्थाननविरुध्यतेषुगलानामित्यविशेषवचनात्परमागगरपिपदेशवत्वषसंगत स्वनिषेधार्थमाह॥॥नाएगभगो देशानसंतोतेवापशेषःकुत्तोनसंतीतिचेत॥ प्रदेशमानत्वात् यथाकाशपदेशस्यैकस्पपदेशभेदाभावादप्रदेशत्वं एवमरोरपिवदेश : मावसात प्रदेशभेदाभावःकिंचततोल्पपरिमाणाभावात् नह्मणोरल्यीपानन्यास्तियनोस्य : घदेशाभिधेरन एयामवछतमदेशानाधर्मादीनामाधारअतिपत्यर्थमिदमुच्यते॥शालो। काकाशेवगाहः। उक्तानांधमादीनांव्याणी लोकाकाशेवगाहोनवहिरित्यर्थः यदिध मीदीनालोकाकाशमाधारः माकाशस्यक माधाररतिमाकाशस्यनारयन्यमाधारःस्व अतिवमाकाशंमधाकाशवप्रतिस्टेधर्मादीन्यपिस्वप्रतिथान्येवप्रथधर्मादीनां अन्यमा

Page Navigation
1 ... 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115