Book Title: Mahavira Vardhaman
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
वासोकालोकविभागसिद्धिः तत्रावध्रियमाणनाअवस्यानभेदसंभवानविशेमपतिपत्य थेमाह॥॥धर्माधर्मयोकलेनाकतलवचनमशेवव्याप्तिदर्शनार्थमोगारेवस्थितोघर रतियथातथाधम्मीधर्मर्योोकाकाशेवगाहोनभवतिकित्तर्हिकतनेयुतिलेयुतैलवदिति अन्योन्यग्नदेशबवेशव्याघातामावोवगाहनशक्तियोगानवेदितव्यः अत्तोविपरीतानां मूर्तिमतांगकपदेशसंख्येयासंरव्येयानंतपदेशानांपुगलानांन्यवाहविशेषपतिपत्यर्थ माहाराकपदेशादियुभाज्यापुद्रलानगएकापदेश राकवदेशःएकप्रदेशमादियेयोते : उमेएकादेशादयातेयुयुगलानामवगाहोमाज्याविकल्पोमवयमविग्नहःसमुदायस मासार्थरतिएकपदेशोपिरयते तबयाएकस्मिन्नाकाशवदेशेपरमागोरवगाहायो रेकनोमयनचवडयोश्चत्रयाणाममेकत्रयोरिचयुचवदानां अवदानांचचरावंसंव्ये यानंतपदेशानांस्कंधानामेकसंख्येयमसंख्येयपदेशेयुलोकाकाशेवस्थानंमत्येतयंन : नुयुक्तं तावदमूर्तयोर्धम्मीधर्मयोरेकवाविरोधेनावरोधरतिमूर्तिमत्तोपुगलानांकथाम पत्रोच्यतेवगाहनस्वभावत्वात सूक्ष्मपरिणामाच्चमूर्तिमतामप्पवगाहोनविरुध्यते। कापवरके भनेकपदीपनकाशावस्थानवत् मागमप्रामाण्याच्चतथाध्यवसेयंउचर

Page Navigation
1 ... 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115