Book Title: Mahavira Vardhaman
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
श्लेष्माचाभिभवः नवामूर्तस्यमूर्तिमड्रिभिघातादयःस्फः प्रतएवात्मास्तित्वसिद्धिःयथा पंजेजतिमाचेष्टितंश्योकुरस्तित्वंगमयतितधामायणायानादिकपिक्रियानमात्मानंसाध यति किमेतावानेवयुगलकतउपकारः माहोम्विदन्योप्पस्तीत्यनमाहासुखदुःखजीवित्तमर गोपरगहाश्वासदसदेयोदयेअंतरंगहतीसीतवाद्याव्यादिपरिपाकनिमितवशान उत्पद्यमानः 'प्रीतितापरूपःपरिणामःसुखदुःममित्यारव्यायतेभवधारणकारणापुराव्यकम्मीदयादवस्थि तिमारधानस्यपूर्वोक्तधाणापानक्रियाविशेषादव्युछेदःजीवित्तमित्युच्यतेतदुछेरोमरण एता निसुरवादीनिजीवस्ययुगलस्यकतउपकारःकुतःमूर्तिमनहेतुसन्निधानेसनितदुत्पतेः उपका ,राधिकारादुषग्नहवचनमनर्थकं नानर्थकखोपबहादर्शनार्थमिदंयुगलानायुगलकत्तउपका रति नद्ययाकंसारिनामस्माभिर्जलादीनांकनकादिभिरयासरतीनामुदकादिभिरुपकार कि येतेचशब्दःकिमर्थःसमुच्चयार्थः अन्यापिपुगलकतउपकारोस्तीतिसमुच्चीयनेयथाशरीराणा वंचक्षुरादीनिंदियाएयापीतिएवमायजीवकतमुयकारंपदर्यजीवकतोपकारपदर्शनार्थमाह॥६॥ परस्परोपग्नहोजीवानांपरस्परशदःकर्मव्यतिहारेवर्तते कर्मव्यतिहारश्यक्रियाव्यतिहारेवर्तते परस्परस्य उपग्नह परस्परोपग्रहःजीवानांमुपकारकःपुनरसोस्वामित्य प्राचार्यशिय्यरत्येवमा

Page Navigation
1 ... 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115