Book Title: Mahavir Parmatmani Pratham Deshna
Author(s): Vijayramchandrasuri, Sudhanshuvijay
Publisher: Sureshchandra Nemchandra Shah
View full book text ________________
ભગવાનની પહેલી સફલ દેશના
ભગવાન શ્રી મહાવીર પરમાત્મા ઋજુવાલિકા નદીના તીરે કેવલજ્ઞાન પ્રગટાવીને, ત્યાં માત્ર કલ્પ પૂરતી જ પહેલી નિષ્ફલ દેશના ઈને, અપાપા નામની નગરીમાં પધાર્યા અને દેશના દીધી. એ દેશના સફલ ખની. એ દેશનાના સારને જણાવતાં, परभ उपहारी - सिाससर्वज्ञ - मायार्य लगवान - श्री मद्द - હેમચન્દ્રસૂરીશ્વરજી મહારાજા ફરમાવે છે કે—
अहो अपारः संसारः, सरस्वानिव दारुणः । कारणं तस्य कर्मैव, हन्त बीजं तरोरिव ॥ १ ॥ कर्मणा स्वकृतेनैव, विवेकपरिवर्जितः । कूपकार इवाघस्ताद्, गतिमाप्नोति देहभृत् ॥ २ ॥ अप्यूर्ध्वगतिमाप्नोति, निजेनैव हि निजेनैव हि कर्मणा । शरीरी विशदाशयः ॥ ३ ॥
प्रासादकारक इत्र,
"
प्राणातिपातं नो कुर्यात् कर्मबन्धनिबन्धनम् । स्वप्राणवत्पर प्राण, परित्राणपरो
66
न मृषा जातु भाषेत, किंतु भाषेत सूनृतम् । नात्मपीडामिवांगवान् ॥ ५ ॥
परपीडा
परिहरन्, नाददीताथ, अर्थ हि हरता तेषां
मैथुनं न विदध्याच्च, कुर्यात्तत्प्राज्ञ,
ब्रह्मेव
6.
""
66
66
" अदत्तं
66
""
(6
-
परिग्रहं न कुर्याच्च, गौरिवाधिकभारेण,
भवेत् ॥ ४ ॥
बाह्यप्राणोपमं नृणाम् ।
वध एव कृतो भवेत् ॥ ६ ॥
बहुजीवोपमर्दकम् । परबानिबन्धनम् ॥ ७ ॥
परिग्रहवशेन हि । विधुरो निपतत्यधः ॥ ८ ॥
एतान्प्राणातिपातादीन्, सूक्ष्मांस्त्यक्तुं न चेत्क्षमाः । त्यजेयुर्वादरास्तर्हि सूक्ष्मत्यागेऽनुरागिणः ॥ ९ ॥
17
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48