Book Title: Mahavaggatthakatha
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
(९.३८५-३८५)
बोज्झङ्गपब्बवण्णना
३४१
तत्थ निरयेसु पञ्चविधबन्धनकम्मकारणतो पट्ठाय महादुक्खानुभवनकालेपि, तिरच्छानयोनियं जालखिपनकुमीनादीहि गहितकालेपि, पाजनकण्टकादिप्पहारतुन्नस्स सकटवहनादिकालेपि, पेत्तिविसये अनेकानिपि वस्ससहस्सानि एकं बुद्धन्तरम्पि खुप्पिपासाहि आतुरीभूतकालेपि, कालकञ्चिकअसुरेसु सट्ठिहत्थअसीतिहत्थप्पमाणेन अट्ठिचम्ममत्तेनेव अत्तभावेन वातातपादिदुक्खानुभवनकालेपि न सक्का वीरियसम्बोज्झङ्गं उप्पादेतुं, अयमेव ते भिक्खु कालो वीरियकरणायाति एवं अपायभयं पच्चवेक्खन्तस्सापि वीरियसम्बोज्झङ्गो उप्पज्जति ।
__न सक्का कुसीतेन नवलोकुत्तरधम्मं लद्धं, आरद्धवीरियेनेव सक्का अयमानिसंसो वीरियस्साति एवं आनिसंसदस्साविनोपि उप्पज्जति । सब्बबुद्धपच्चेकबुद्धमहासावकेहि ते गतमग्गो गन्तब्बो, सो च न सक्का कुसीतेन गन्तुन्ति एवं गमनवीथिं पच्चवेक्खन्तस्सापि उप्पज्जति। ये तं पिण्डपातादीहि उपट्ठहन्ति, इमे ते मनुस्सा नेव जातका, न दासकम्मकरा, नापि तं निस्साय जीविस्सामाति ते पणीतानि चीवरादीनि देन्ति । अथ खो अत्तनो कारानं महप्फलतं पच्चासीसमाना देन्ति। सत्थारापि “अयं इमे पच्चये परिभुजित्वा कायदळहीबहुलो सुखं विहरिस्सती''ति न एवं सम्पस्सता तुम्हं पच्चया अनुञाता। अथ खो “अयं इमे परिभुञ्जमानो समणधम्म कत्वा वट्टदुक्खतो मुच्चिस्सती''ति ते पच्चया अनुज्ञाता, सो दानि त्वं कुसीतो विहरन्तो न तं पिण्डं अपचायिस्सति । आरद्धवीरियस्सेव हि पिण्डपातापचायनं नाम होतीति एवं पिण्डपातापचायनं पच्चवेक्खन्तस्सापि उप्पज्जति अय्यमित्तत्थेरस्स विय ।
थेरो किर कस्सकलेणे नाम पटिवसति । तस्स च गोचरगामे एका महाउपासिका थेरं पुत्तं कत्वा पटिजग्गति । सा एकदिवसं अरजं गच्छन्ती धीतरं आह- "अम्म, असुकस्मिं ठाने पुराणतण्डुला, असुकस्मिं सप्पि, असुकस्मिं खीरं, असुकस्मिं फाणितं, तव भातिकस्स अय्यमित्तस्स आगतकाले भत्तं पचित्वा खीरसप्पिफाणितेहि सद्धिं देहि, त्वञ्च भुजेय्यासि । अहं पन हिय्यो पक्कपारिवासिकभत्तं कजियेन भुत्ताम्ही"ति । दिवा किं भुजिस्ससि अम्मा,ति ? साकपण्णं पक्खिपित्वा कणतण्डुलेहि अम्बिलयागु पचित्वा ठपेहि अम्मा,ति।
थेरो चीवरं पारुपित्वा पत्तं नीहरन्तोव तं सदं सुत्वा अत्तानं ओवदि "महाउपासिका किर कजियेन पारिवासिकभत्तं भुञ्जि, दिवापि कणपण्णम्बिलयागुं
341
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466