Book Title: Mahavaggatthakatha
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 370
________________ (९.३८५-३८५) बोज्झङ्गपब्बवण्णना ३४५ निन्नपोणपब्भारचित्तस्सापि उप्पज्जति । एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति । समाधिसम्बोज्झङ्गस्स “अस्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो, अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती"ति एवं उप्पादो होति । तत्थ समथोव समथनिमित्तं अविखेपद्वेन च अब्यग्गनिमित्तन्ति । ___अपिच एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति वत्थुविसदकिरियता इन्द्रियसमत्तपटिपादनता निमित्तकुसलता समये चित्तस्स पग्गण्हनता समये चित्तस्स निग्गण्हनता समये सम्पहंसनता समये अज्झुपेक्खनता असमाहितपुग्गलपरिवज्जनता समाहितपुग्गलसेवनता झानविमोक्खपच्चवेक्खणता तदधिमुत्तताति । तत्थ वत्थुविसदकिरियता च इन्द्रियसमत्तपटिपादनता च वुत्तनयेनेव वेदितब्बा। निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता। समये चित्तस्स परगण्हनताति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तस्स पग्गण्हनं । समये चित्तस्स पग्गहनताति यस्मिं समये आरद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तस्स निग्गण्हनं । समये सम्पहंसनताति यस्मिं समये चित्तं पञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं होति, तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति । अट्ठ संवेगवत्थूनि नाम जाति जरा ब्याधि मरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति । रतनत्तयगुणानुस्सरणेन च पसादं जनेति, अयं वुच्चति “समये सम्पहंसनता''ति । समये अज्झुपेक्खनता नाम यस्मिं समये सम्मापटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति, सारथि विय समप्पवत्तेसु अस्सेसु । अयं वुच्चति - “समये अज्झुपेक्खनता''ति । असमाहितपुग्गलपरिवज्जनता नाम उपचारं वा 345 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466