Book Title: Mahavaggatthakatha
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
३४६
दीघनिकाये महावग्गट्ठकथा
(९.३८५-३८५)
अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं पुग्गलानं आरका परिवज्जनं । समाहितपुग्गलसेवना नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना । तदधिमुत्तता नाम ठाननिसज्जादीसु समाधिउप्पादनत्थंयेव निन्नपोणपब्भारचित्तता । एवहि पटिपज्जतो एस उप्पज्जति । एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरि होतीति पजानाति ।
उपेक्खासम्बोज्झङ्गस्स “अत्थि, भिक्खवे, उपेक्खासम्बोज्झनहानीया धम्मा, तत्थ योनिसोमनसिकारबहुलीकारो, अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तती''ति एवं उप्पादो होति । तत्थ उपेक्खाव उपेक्खासम्बोज्झङ्गट्टानीया धम्मा नाम ।
अपिच पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सत्तमज्झत्तता सङ्घारमज्झत्तता सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता सत्तसङ्खारमज्झत्तपुग्गलसेवनता तदधिमुत्तताति । तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति “त्वं अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्ससि, एसोपि अत्तनोव कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्सति, त्वं कं केलायसी"ति एवं कम्मस्सकतापच्चवेक्खणेन, “परमत्थतो सत्तोयेव नत्थि, सो त्वं कं केलायसी''ति एवं निस्सत्तपच्चवेखणेन चाति । द्वीहेवाकारेहि सङ्कारमज्झत्ततं समुट्ठापेति- "इदं चीवरं अनुपुब्बेन वण्णविकारतञ्चेव जिण्णभावञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति, सचे पनस्स सामिको भवेय्य, नास्स एवं विनस्सितुं ददेय्याति एवं अस्सामिकभावपच्चवेक्खणेन च, “अनद्धनियं इदं तावकालिक"न्ति एवं तावकालिकभावपच्चवेक्खणेन चाति । यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा ।
सत्तसङ्खारकेलायनपुग्गलपरिवज्जनताति एत्थ यो पुग्गलो गिहि वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थेनेव नेसं केसच्छेदनसूचिकम्मचीवरधोवनरजनपत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो “असुको सामणेरो कुहिं असुको दहरो कुहि"न्ति भन्तमिगो विय इतो चितो च ओलोकेति, अजेन केसच्छेदनादीनं अत्थाय "मुहुत्तं असुकं पेसेथा''ति याचियमानोपि “अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे नं गहेत्वा किलमेस्सथा"ति न देति, अयं सत्तकेलायनो नाम।
346
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466