Book Title: Mahavaggatthakatha
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 373
________________ ३४८ दीघनिकाये महावग्गट्ठकथा (९.३८८-३८९) दुक्खसच्चनिद्देसवण्णना ३८८. पदभाजने पन कतमा च, भिक्खवे, जातीति भिक्खवे, या जातिपि दुक्खाति एवं वुत्ता जाति, सा कतमाति एवं सब्बपुच्छासु अत्थो वेदितब्बो। या तेसं तेसं सत्तानन्ति इदं “इमेसं नामा"ति नियमाभावतो सब्बसत्तानं परियादानवचनं । तम्हि तम्हि सत्तनिकायेति इदम्पि सब्बसत्तनिकायपरियादानवचनं जननं जाति सविकारानं पठमाभिनिब्बत्तक्खन्धानमेतं अधिवचनं । सञ्जातीति इदं तस्सा एव उपसग्गमण्डितवेवचनं । सा एव अनपविट्ठाकारेन ओक्कमनट्रेन ओक्कन्ति। निब्बत्तिसङ्घातेन अभिनिब्बत्तनट्रेन अभिनिब्बत्ति। इति अयं चतुब्बिधापि सम्मुतिकथा नाम । खन्धानं पातुभावोति अयं पन परमत्थकथा । एकवोकारभवादीसु एकचतुपञ्चभेदानं खन्धानंयेव पातुभावो, न पुग्गलस्स, तस्मिं पन सति पुग्गलो पातुभूतोति वोहारमत्तं होति । आयतनानं पटिलाभोति आयतनानि पातुभवन्तानेव पटिलद्धानि नाम होन्ति, सो तेसं पातुभावसङ्खातो पटिलाभोति अत्थो । ३८९. जराति सभावनिद्देसो। जीरणताति आकारभावनिद्देसो। खण्डिच्चन्तिआदि विकारनिद्देसो। दहरकालस्मिहि दन्ता समसेता होन्ति । तेयेव परिपच्चन्ते अनुक्कमेन वण्णविकारं आपज्जित्वा तत्थ तत्थ पत्तन्ति । अथ पतितञ्च ठितञ्च उपादाय खण्डितदन्ता खण्डिता नाम । खण्डितानं भावो खण्डिच्चन्ति वुच्चति । अनुक्कमेन पण्डरभूतानि केसलोमानि पलितानि नाम । पलितानि सञ्जातानि अस्साति पलितो, पलितस्स भावो पालिच्चं। जरावातप्पहारेन सोसितमंसलोहितताय वलियो तचस्मिं अस्साति वलित्तचो, तस्स भावो वलित्तचता। एत्तावता दन्तकेसलोमतचेसु विकारदस्सनवसेन पाकटीभूता पाकटजरा दस्सिता। यथेव हि उदकस्स वा वातस्स वा अग्गिनो वा तिणरुक्खादीनं संभग्गपलिभग्गताय वा झामताय वा गतमग्गो पाकटो होति, न च सो गतमग्गो तानेव उदकादीनि, एवमेव जराय दन्तादीनं खण्डिच्चादिवसेन गतमग्गो पाकटो, चक् उम्मिलेत्वापि गम्हति, न च खण्डिच्चादीनेव जरा । न हि जरा चक्खुवि य्या होति । यस्मा पन जरं पत्तस्स आयु हायति, तस्मा जरा “आयुनो संहानी"ति फलूपचारेन वुत्ता। यस्मा दहरकाले सुप्पसन्नानि सुखुमम्पि अत्तनो विसयं सुखेनेव च गण्हनसमत्थानि चक्खादीनि इन्द्रियानि जरं पत्तस्स परिपक्कानि आलुलितानि अविसदानि ओळारिकम्पि अत्तनो विसयं गहेतुं असमत्थानि होन्ति, तस्मा "इन्द्रियानं परिपाको''तिपि फलूपचारेनेव वुत्ता । 348 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466