Book Title: Mahavaggatthakatha
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
३६०
दीघनिकाये महावग्गट्ठकथा
(१०.४१८-४२४)
४१८. जच्चन्थूपमो मजे पटिभासीति जच्चन्धो विय उपट्ठासि । अरञ्जवनपत्थानीति अरञकङ्गयुत्तताय अरञानि, महावनसण्डताय वनपत्थानि । पन्तानीति दूरानि ।
४१९. कल्याणधम्मेति तेनेव सीलेन सुन्दरधम्मे । दुक्खपटिकूलेति दुक्खं अपत्येन्ते । सेय्यो भविस्सतीति परलोके सुगतिसुखं भविस्सतीति अधिप्पायो ।
४२०. उपविजञाति उपगतविजायनकाला, परिपक्कगब्भा न चिरस्सेव विजायिस्सतीति अत्थो । ओपभोग्गा भविस्सतीति पादपरिचारिका भविस्सति । अनयव्यसनन्ति महादुक्खं । अयोति सुखं, न अयो अनयो, दुक्खं । तदेतं सब्बसो सुखं ब्यसति विक्खिपतीति ब्यसनं । इति अनयोव व्यसनं अनयव्यसनं, महादुक्खन्ति अत्थो । अयोनिसोति अनुपायेन । अपक्कं न परिपाचेन्तीति अपरिणतं अखीणं आयुं अन्तराव न उपच्छिन्दन्ति । परिपाकं आगमेन्तीति आयुपरिपाककालं आगमेन्ति। धम्मसेनापतिनापेतं वुत्तं -
"नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं । कालञ्च पटिकजामि, निब्बिसं भतको यथाति ।। (थेरगा० १००१)
४२१. उभिन्दित्वाति मत्तिकालेपं भिन्दित्वा ।
४२२. रामणेय्यकन्ति रमणीयभावं । वेलासिकाति खिड्डापराधिका। कोमारिकाति तरुणदारिका । तुम्हं जीवन्ति सुपिनदस्सनकाले निक्खमन्तं वा पविसन्तं वा जीवं अपि नु पस्सन्ति । इध चित्ताचारं “जीव"न्ति गहेत्वा आह । सो हि तत्थ जीवसञीति ।
४२३. जियायाति धनुजियाय, गीवं वेठेत्वाति अत्थो । पत्थिनतरोति थद्धतरो । इमिना किं दस्सेति ? तुम्हे जीवकाले सत्तस्स पञ्चक्खन्धाति वदन्ति, चवनकाले पन रूपक्खन्धमत्तमेव अवसिस्सति, तयो खन्धा अप्पवत्ता होन्ति, विणक्खन्धो गच्छति । अवसिटेन रूपक्खन्धेन लहुतरेन भवितब्ब, गरुकतरो च होति । तस्मा नत्थि कोचि कुहिं गन्ताति इममत्थं दस्सेति।
४२४. निब्बुतन्ति वूपसन्तते ।
360
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466