Book Title: Mahavaggatthakatha
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 446
________________ गाथानुक्कमणिका एकायनं जातिखयन्तदस्सी-३०१ एवाहं चिन्तयित्वान-३०४ एवं नातिमहन्तम्पि-२०१ एवं सम्माविमुत्तानं-४८ एसेव मग्गो नत्थो -३०२ अच्चङ्कुसोव नागोव-२६४ अच्ची यथा वातवेगेन खित्ता-९३ अज्जेवाहं पब्बजितो-१३३ अज्जेवाहं पब्बजितो...पे०...-१३३ अनिच्चा वत सङ्खारा-३०६ अनुजानातु मे भन्ते- १२५ अनेकजातिसंसारं-४८ अनेकसाखञ्च सहस्समण्डलं - २७ अमनुस्सो कथं वण्णो-२३४ अयोधनहतस्सेव-४८ अलङ्कतो चेपि समं चरेय्य -३११ किं मे अज्ञातवेसेन-५१ को नाम एत्थ सो सत्तो-३२१ आ खन्धानञ्च पटिपाटि-७७ आसनं उदकं पज्जं-२३१ गहकारक दिट्ठोसि-४८ गोचरि कळापो गङ्गेय्यो-१४७ इच्छितं पत्थितं तुम्ह-७३ उभो पादानि भिन्दित्वा-३०४ चक्कानुभावेन हि तस्स रो-१९१ चत्तारो ते महाराजा-२५१ चत्तारो पञ्च आलोपे-३३१ 57 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466