Book Title: Mahavaggatthakatha
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 400
________________ [उ-उ] सद्दानुक्कमणिका [११] इत्थिकम्म-२२ इत्थिगब्मो-२१ इस्थिरतनं-३१,१९५,१९६ इद्धिकोट्ठासं-२११ इद्धिपादा-१६४, २१० इद्धिपादोति-२१० इद्धिमन्तोति-२४९ इद्धिमयपत्तचीवरस्सूपनिस्सयं-५६ इद्धिविकुब्बनतायाति-२१० इद्धिविधन्ति-२११ इद्धिविसवितायाति-२१० इन्दनीलमया-१८७ इन्दनीलमयो दण्डो-२६२ इन्दसालगुहाति-२६० इन्दसालगुहायं-२६१ इन्दसालरुक्खो-२६० इन्द्रियसमत्तपटिपादनता-३४५ इन्द्रियसंवरो-२९६ इन्द्रियानि-५२, १४४, १४५, १६४, २०७, २४५, ३४२, ३४८ इन्द्रियेसु गुत्तद्वारता-३३१ इरियापथपब्बं -३२२,३२६ इरियापथसम्पजञ्जनीवरणबोज्झनेसु-३५५ इरियापथसम्परिवत्तनता-३३३ इसिपतनं-५५, १५०, २१९ इस्सरो-३० इस्सामच्छरियसंयोजनाति-२७८ उच्छेदवादी-८४ उजुप्पटिपन्नतादिभेदं - २१८ उजुमग्गोति-२३५ उज्जङ्गलनगरकेति-१५९ उद्यानसवं-१४९ उण्णाति-३७ उण्हीससीसो-३८ उण्हीसं-३२, ३८ उतुइरियापथे-३४४ उतुनियामो-२२ उतुसप्पायं-२८३ उतुसुखसेवनता-३४४ उतुसुखं-३६३ उत्तमदीपो-६४ उत्तममनुस्सानं-६४ उत्तमसीलं-६२ उत्तमोति-२९८ उत्तरकुमारो-७० उत्तरकुरुम्हि - २४३ उत्तरचूळिकवारो-२१० उत्तरमाता-८९ उत्तरसीसकन्ति-१४७ उत्तरो-९,१४ उत्तानकुत्तानको-६७,६८,७५ उत्तासितपुरिसो-१२३ उदककिच्चं-१५३ उदकतुम्बतो -६७, १६३, १७० उदकतुम्बं -२०१ उदकधाराति-१७५ उदकपुब्बुळसदिसं -३८ उदकलेणं-१३३ उदकानुपस्सिनो-३१२ उदकं पिवे-३३१ उदपादीति-२,४,४६,५८,६१, १४६, २६०, २६७ उदयब्बयपाय-३४० उदयब्बयविपस्सनं-४७ उक्कचेलं-१२८ उक्कापातभूमिचालचन्दग्गाहादीनि-१९ उक्कायो-३०५ उग्गहणकुसलता-३४५ उग्घटितञ्जूति-५३ उच्छेददिट्ठिसहगतो-८० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466