________________
३४८
दीघनिकाये महावग्गट्ठकथा
(९.३८८-३८९)
दुक्खसच्चनिद्देसवण्णना
३८८. पदभाजने पन कतमा च, भिक्खवे, जातीति भिक्खवे, या जातिपि दुक्खाति एवं वुत्ता जाति, सा कतमाति एवं सब्बपुच्छासु अत्थो वेदितब्बो। या तेसं तेसं सत्तानन्ति इदं “इमेसं नामा"ति नियमाभावतो सब्बसत्तानं परियादानवचनं । तम्हि तम्हि सत्तनिकायेति इदम्पि सब्बसत्तनिकायपरियादानवचनं जननं जाति सविकारानं पठमाभिनिब्बत्तक्खन्धानमेतं अधिवचनं । सञ्जातीति इदं तस्सा एव उपसग्गमण्डितवेवचनं । सा एव अनपविट्ठाकारेन ओक्कमनट्रेन ओक्कन्ति। निब्बत्तिसङ्घातेन अभिनिब्बत्तनट्रेन अभिनिब्बत्ति। इति अयं चतुब्बिधापि सम्मुतिकथा नाम । खन्धानं पातुभावोति अयं पन परमत्थकथा । एकवोकारभवादीसु एकचतुपञ्चभेदानं खन्धानंयेव पातुभावो, न पुग्गलस्स, तस्मिं पन सति पुग्गलो पातुभूतोति वोहारमत्तं होति । आयतनानं पटिलाभोति आयतनानि पातुभवन्तानेव पटिलद्धानि नाम होन्ति, सो तेसं पातुभावसङ्खातो पटिलाभोति अत्थो ।
३८९. जराति सभावनिद्देसो। जीरणताति आकारभावनिद्देसो। खण्डिच्चन्तिआदि विकारनिद्देसो। दहरकालस्मिहि दन्ता समसेता होन्ति । तेयेव परिपच्चन्ते अनुक्कमेन वण्णविकारं आपज्जित्वा तत्थ तत्थ पत्तन्ति । अथ पतितञ्च ठितञ्च उपादाय खण्डितदन्ता खण्डिता नाम । खण्डितानं भावो खण्डिच्चन्ति वुच्चति । अनुक्कमेन पण्डरभूतानि केसलोमानि पलितानि नाम । पलितानि सञ्जातानि अस्साति पलितो, पलितस्स भावो पालिच्चं। जरावातप्पहारेन सोसितमंसलोहितताय वलियो तचस्मिं अस्साति वलित्तचो, तस्स भावो वलित्तचता। एत्तावता दन्तकेसलोमतचेसु विकारदस्सनवसेन पाकटीभूता पाकटजरा दस्सिता।
यथेव हि उदकस्स वा वातस्स वा अग्गिनो वा तिणरुक्खादीनं संभग्गपलिभग्गताय वा झामताय वा गतमग्गो पाकटो होति, न च सो गतमग्गो तानेव उदकादीनि, एवमेव जराय दन्तादीनं खण्डिच्चादिवसेन गतमग्गो पाकटो, चक् उम्मिलेत्वापि गम्हति, न च खण्डिच्चादीनेव जरा । न हि जरा चक्खुवि य्या होति । यस्मा पन जरं पत्तस्स आयु हायति, तस्मा जरा “आयुनो संहानी"ति फलूपचारेन वुत्ता। यस्मा दहरकाले सुप्पसन्नानि सुखुमम्पि अत्तनो विसयं सुखेनेव च गण्हनसमत्थानि चक्खादीनि इन्द्रियानि जरं पत्तस्स परिपक्कानि आलुलितानि अविसदानि ओळारिकम्पि अत्तनो विसयं गहेतुं असमत्थानि होन्ति, तस्मा "इन्द्रियानं परिपाको''तिपि फलूपचारेनेव वुत्ता ।
348
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org