Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 208
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १२९ नाथः, शक्रसामानिकस्त्रिदशर्वरः पुण्यैरद्यैव जातोऽसि । अवलोकयत - वेवेते' रमणीरमणीयतराङ्गणा रत्नमयाः प्रासादाः, एताः कनकाम्बुजरजःपुञ्जपिञ्जरिताऽमृतपरिपूर्णाः क्रीडादीकाः, एते रत्नशिखराः सुवर्णवपुषः क्रीडागिरयः, एताः समुच्छलदतुच्छस्वच्छतरङ्गसङ्गताः केलितरङ्गिण्यः, एतानि नित्यं कुसुमफलकलितानि केलिकाननानि, इदं च विचित्रमणि - गणरमणीयमास्थानम् । एताश्चामर - मुकुर - तालवृन्तभूषितपाणयस्तव दर्शनोत्सुका वारनार्यः । एष प्रेक्षणकरसामृतपराभृतसमुद्रगर्वसर्गे गन्धर्ववर्गः' इत्यादि आकर्णयन्नेव दत्तोपयोगोऽवधिज्ञानेन सकलमपि पूर्वभवस्वरूपमज्ञासिषम्, प्रियोपदिष्टं जिनधर्मफलमिदमिति ध्यात्वा चाभिषेकोद्यतं त्रिदशलोकमपहाय गुरुबुद्धयैवागतोऽहं एतां वन्दितुम् । वन्दिता च प्रथममियमेवेति । धनमनिधनमेव तेन दत्तं निरवधिराज्यमपीह तेन दत्तं सुरपतिपदमङ्ग ! तेन दत्तं य इह ददौ किल बोधिरत्नमेकम् । यो येन शुद्धधर्मे निवेशितः संयतेन गृहिणा वा तस्य स एव गुरुः स्यात् जिनेन्द्रधर्मप्रदानेन ॥ ३१३॥ [ ततोऽभ्यधीयत विद्याधरेण- साधु साधु श्लाध्यैव तवोचितचारितेयं, वर्णनीयैव तैवाशुकारितेयं, अनुमोदनीयैव तव कृतज्ञतेयम् । यतः धन्यास्त एव भुवनैकविभूषणं ते ते वन्दनीयचरणाः शरणं भुवस्ते । येषां वपुर्धन पवित्रकलत्रमित्र पुत्रादपि प्रियतमेह कृतज्ञतैव ॥ ३१४॥ तदनेन तवाऽऽकूतश्रवणेन अमुना चस्थानविनयविलोकनेन कृतार्थे मम श्रवणेक्षणे । अहो ! जिनधर्मस्य प्रभावातिशयः, तदेतत् सत्यमेव तावदेव भविनां भवार्णवे दुःखलक्षलहरीविघूर्णना । यावदेव न जिनेन्द्रशासनं यानपात्रमिव लभ्यते ध्रुवम् ॥३१५॥ १. वा + एव + एते वैवैते । 6 Jain Education International २. अत्र 'प्रासादाः सन्ति इति बोध्यम् । ' अवलोकयत ' इत्यस्य ' प्रासादाः ' इत्यनेन कर्मरूपो न संबन्धः । अवलोकयत - यूयं पश्यत एते प्रासादाः सन्ति इति भावः । 5 1 पुण्यै । 2 ° पिञ्जरामृत' ख । 3 भूषणा । 4 प्रेक्षणिक 5 इत्याक ख । 6 जिनेशध' ख 7 'धरेन्द्रेण ल । 8 तदाशु डे । १७ For Private & Personal Use Only खल । www.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304