Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 215
________________ श्रीजिनभद्रसूरिरचिता [ पश्चमः विलासरसवतीरिक्ष्वाकुकुलनभस्तलसुधांशुमूर्तीरष्टोत्तरसहरूसङ्ख्याः कुलबालिकास्ताः परिणाययांचवे। यासामास्यसुधांशुरश्मिघटनाप्रस्यन्दमानामृत-- प्रालेयांशुदृषद्विलासभवने धारागृहस्य स्पृहा । तीव्रशुप्रबलप्रतापविषमग्रीष्मोष्मबाधाकुले काले तस्य विलासलालसधियो यत्नं विना सिद्धयति ॥३४१॥ यासां लोचननीलनीरजवने नेत्राऽलियुग्मं सदा लीनं तस्य कदापि न स्मै रमते दिव्येऽपि वस्त्वन्तरे । यासामङ्गतरङ्गिणी परिलसल्लावण्यपूर्णव या तृष्णां वर्षयतेतरां न शमयत्यापीयमाना देशा ॥३४२॥ स ताभिरमरवरेण्य इव सदानन्दमग्नमानसो विषयसुखं मानयामास । पद्मरथस्तु राजा भुक्तभोगतया, सुचिरं विशुद्धविवेकतया, निसर्गतो विदितसंसाररूपतया सततं प्रेरित इव, परमानन्दस्पृहया समुपहसित इव, कुमारराज्ययोग्यतया सैमुपालब्ध इव प्राप्तकालया दीक्षया विरक्तकामः कुमारं व्याजहार-' वत्स ! कलितसकलविमलकलः सुधांशुरिव परिपूर्णों वर्तसे, तदिदानीमलङ्कुरु राकामिव राज्यश्रियम् , यतोऽस्माकं स्थितिरियम्- तावदेव प्रजापालनबालधारकताक्लेशमनुभवति भूपालो यावदद्यापि द्विधाऽपि कुमारो विषयोपभोगासमों भवति । परतस्तु यदृच्छया चतुर्थपुरुषार्थ सेवनमेव विधेयम् , तदधुना प्रतिपद्य राज्य दीयता क्रमागतप्रहरः । ___ कुमारः पुनरिदमाकर्ण्य बाप्पप्लुतलोचनः सगद्गदकण्ठो मुकुलीकृतकरकमलयुगलो विज्ञपयामास- 'देव ! किमनया राज्यश्रियाऽपराद्धम् १. प्रस्तररूपः चन्द्रकान्तो मणिः । २. अत्र 'लोचन 'शब्देन नेत्रयोः अधिष्ठान विवक्षितम् । 'नेत्राऽलि 'पदेन तु नेत्ररूपी भ्रमरौ-नेत्रे ये श्यामे कनीनिके ते विवक्षिते इति विशेषता ज्ञेया ।। ३. रमते स्म । अत्र 'नेत्राऽलियुग्मम् ' एतद् 'रमते 'क्रियायाः कर्तृ । ४. परमः सर्वोत्कृष्टः निर्वाणप्राप्तिरूपः य आनन्दः तस्य स्पृहया उपहासं नीत इव । ५. समुपालम्भं नीतः । ६. विषयः-देशः, तथा विषयाः शब्द-रस रूप गन्ध-स्पर्शा इति द्विधा विषयाणाम् उपभोगे असमर्थ इति भावः । 1 °सवती ख। 2 ‘व यत् डे। 3 दृशः डे। 4 पद्मान ख। 5 °बालहार डे। 6 विज्ञाप ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304