________________
( ६५ ) कं पार्श्वयोर्द्वयोः || ३७ ॥ सदस्रा नवनवति - चत्वारिंशा च षट्शती । ईदृग्रूपः स्थितो राशि -- रस्मादप्यपनीयते ॥ ४० ॥ सहस्राणि दश व्यासो । मेरोस्ततोऽवशिष्यते ॥ नवाशीतिः सहस्राणि । चत्वारिंशा च षट्शती ॥ ४१ ॥ एतावान्मंडलदोत्रे | मेरुयासो न यद्यपि || तथापि तलगतो । व्यवहारादिहोच्यते ॥ ४३ ॥ तथाहुः श्रीमलयगिरिपादा बृहत्क्षेव समासवृत्तौ – यद्यपि च नाम मंमलक्षेत्रे मेरोर्विष्कंभो दशयोजनसदस्रात्मको न लन्यते, किंतून स्तथापि धरणितले दशयोजनसदस्रप्रमा
•
ऐसी एकसोएंसी जोजन बाद करवा ॥ ३० ॥ त्यारे न वाणु हजार छसो छाने चाळीस जेटली रकम रहेशे, अ. ने मांथी पण ॥ ४० ॥ मेरुतो व्यास दश हजार जोजन बाद करवायी नेव्यासी हजार बसो चालीस जेटली रकम रहेशे ॥ ४१ ॥ एटला मंडल क्षेत्रमां जो के मेरुनो व्यास नथी, तोपण पृथ्वीतलपर रहेलो ते व्यवहारथी -
कवा d. ॥ ४३ ॥ माटे श्रीमलयगिरिजी महाराज बृहत्क्षेत्रसमासनी टीकामां कहे वे के—जो के मंडलक्षेत्रमां मेरुनो विष्कंन दश हजार जोजन जेटलो नथी, परंतु नंगे बे, तोपण पृथ्वीतलपर ते दशहजार