________________
(१०२) । बृहस्पति १५ स्तथापरः ॥ सर्पो १६ परः पितृनामा १७ ।नगो १० ऽर्यमानिधोऽपि च १५ ॥१३॥ सूर १० स्त्वथा २१ तथा वायु २५–रिंडामी एकनायकौ २३ ॥ मि३ २४ नैऋता २५-२६ थापो २७ । विश्वदेवास्त्रयोदश २० ॥ १४ ॥ अनिवृधेरहिर्बुध्न । श्त्याख्यान्यत्र गीयते। सोमश्चंद्रो रविः सूर । ईदृशाख्याः परे सुराः ॥ १५॥ बृ. हस्पतिरपि प्रसिझो ग्रह एव. श्रमी अभिजिदादीनामुनामधिपाः स्मृताः ॥ येषु तुष्टेषु नदत्र-तुष्टी रुष्टेषु तपुषः ।। १६ ॥ देवानामप्युठूनां स्युर्यदधीशाः सुराः परे । तत्पूर्वोपार्जिततप-स्तारतम्यानुभावतः ॥ १७ ॥ स्वाबृहस्पति, सर्प, पितृ, भग, अर्यम, सूर, त्वष्टा. वायु, एक नायकरूप इंद्रामि, मित्र, इंद्र, नैऋत, थाप तथा तेर विश्वदेवो ॥ १३-१४ ॥ अहिर्बुध्ननुं अभिवृधिनाम अन्य जगोए कहेवाय बे, तथा सोम, चंद्र, रवि अने सूर, ए नामना बीजा देवो . ॥ १५ ॥ बृहस्पति पण प्रसिद्ध प्रहज . आ देवो अन्निजित्यादिक नदात्रोना स्वामी बे, के जेन तुष्ट होते बते नदालो तुष्टमान थाय ने, यने रुष्ट होते ते रुष्टमान थाय . ॥ १६ ॥ देवरूप एषा ते नदात्रोना पण जे बीजा देवो स्वामी होय बे, ते