Book Title: Lok Prakash Part 02
Author(s): Vinayvijay, Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 531
________________ (५१३) तं ॥ १६ ॥ षटत्रिंशत्येषु कूटेषु । तावत्यो दिक्कुमारिकाः ॥ वसंति ताश्चतस्रस्तु । दीपस्यान्यांतरार्धके ॥ १७ ॥ तथोक्तं षष्टांगे मनध्ययनवृत्ती-मनिमरुअगवनवा इत्यत्र रुचकहीपस्यात्यंतरार्धवासिन्य इति. एवमावश्यकवृत्त्यादिध्वपि. जंबूद्दीपप्रज्ञप्तिवृत्तौ तु चतुर्विंशत्यधिकचतुःसहस्रप्रमाणे रुचकगिरिविस्तारे द्वितीयसहस्रे चतुर्दिवर्तिषु कू. टेषु पूर्वादिदिक्कमेण चतस्रो वसंतीत्युक्तमिति ज्ञेयं. य. यं च रुचकद्दीपो । रुचकाब्धिपरिष्कृतः ॥ द्वीपोऽग्रे रुचक रीतनां ते बत्रीस शिखरोपर तेटली दिक्कुमारिका वसे ने तथा चार दिक्कुमारिकान ते दीपना अंदरना अर्ध भागमा वसे . ॥ १७ ॥ तेमाटे छठा अंगमां मलध्यय. ननी टीकामां कहां के मध्यरुचकनी वसनारी, एटले रुचकहीपना अंदरना अर्धानागमा रहेनारी. एवीरीते या. वश्यकनी टीकायादिकमां पण जे. जंबूढीपपन्नत्तिनी टी. कामां तो चार हजार चोवीस जोजनना प्रमाणवाळा रु. चकगिरिना विस्तारमां बीजा हजारमा चारे दिशामां रहेला शिखरोपर पूर्वादिकदिशाना अनुक्रमे चार वसे ने, एम कडं ने ते जाणq. हवे या रुचकद्दीप रुचकसमुद्रथी घेरायेलो ने, तथा तेनी भागळ रुचकवर नामनोदी

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536