Book Title: Lok Prakash Part 02
Author(s): Vinayvijay, Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 535
________________ ( 129 ) लब्ध्वा यदीयचरणांबुजतारसारं । स्वादचटाधरितदिव्यसुधा समूहम् || संसारकाननतटे बटतालिनेव | पी1 तो मया प्रवरबोधरसप्रवादः || १ || वंदे मम गुरुं तं च | चारित्रविजयाह्वयम् || परोपकारिणां धुर्ये । चित्रं चारिमाश्रितं ॥ २ ॥ युग्मं ॥ चारित्रपूर्वा विजयानिधाना | मुनीश्वराः सूविरस्य शिष्याः ॥ यानंदपूर्व विजयाभिधस्य | जातास्तपाग सुनेतुरेते ॥ ३ ॥ इति ॥ ॥ नाषांतरकारस्य प्रशस्तिः || यत्रास्ति जामनगरं नगरं गरिष्टं । यस्मिन् जिनेश निलयोपरिंगा पताका || ऋद्धिं पुरस्य किख दर्शयितुं लोकं । लोलानिलेन बुखिताह्वयतीव रेजे ॥ १ ॥ तत्रौ जातिवणिजां मुकुटोपमस्तु । वंशो बज्रव किल लाल नामधेयः ॥ तद्वंशमौक्तिक निनोऽत्र बढव चेन्यः । श्रीवर्धमान इतिनाम विमंमितो वै ॥ २ ॥

Loading...

Page Navigation
1 ... 533 534 535 536