SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ( 129 ) लब्ध्वा यदीयचरणांबुजतारसारं । स्वादचटाधरितदिव्यसुधा समूहम् || संसारकाननतटे बटतालिनेव | पी1 तो मया प्रवरबोधरसप्रवादः || १ || वंदे मम गुरुं तं च | चारित्रविजयाह्वयम् || परोपकारिणां धुर्ये । चित्रं चारिमाश्रितं ॥ २ ॥ युग्मं ॥ चारित्रपूर्वा विजयानिधाना | मुनीश्वराः सूविरस्य शिष्याः ॥ यानंदपूर्व विजयाभिधस्य | जातास्तपाग सुनेतुरेते ॥ ३ ॥ इति ॥ ॥ नाषांतरकारस्य प्रशस्तिः || यत्रास्ति जामनगरं नगरं गरिष्टं । यस्मिन् जिनेश निलयोपरिंगा पताका || ऋद्धिं पुरस्य किख दर्शयितुं लोकं । लोलानिलेन बुखिताह्वयतीव रेजे ॥ १ ॥ तत्रौ जातिवणिजां मुकुटोपमस्तु । वंशो बज्रव किल लाल नामधेयः ॥ तद्वंशमौक्तिक निनोऽत्र बढव चेन्यः । श्रीवर्धमान इतिनाम विमंमितो वै ॥ २ ॥
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy