Book Title: Lok Prakash Part 02
Author(s): Vinayvijay, Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 529
________________ (५१) मतः प्रतिपादिताः, अत ऊर्ध्व तु जंगवस्कुशवरक्रौंचवरा असंख्येयतमा असंख्येयतमा इति ध्येयं. हीपस्यास्य बहुमध्ये । वर्तते वलयाकृतिः ॥ पर्वतो रुचकानिख्यः । स्फारो हार वोल्लसन् ॥ ७ ॥ योजनानां सहस्राणि । चतुरशीतिमुन्तिः ॥ मूले दश सहस्राणि । द्वाविंशानि स विस्तृतः ॥ ए॥ मध्ये सप्त सहस्राणि । त्रयोविंशानि विस्तृतः ।। चतुर्विशांश्च चतुरः । सहस्रान मूर्ध्नि विस्तृतः ॥ १० ॥ एवं महापर्वताः स्युः । कुंलाकृतयस्त्रयः ॥ म. ोत्तरः कुंमलश्च । तथायं रुचकाचलः ॥ ११ ॥ तथोक्तं णे रहेला नामथी प्रतिपादन करेला . अने तेथीथा. गळ तो जुजंगवर, कुशवर अने क्रौंचवर असंख्यातमा असंख्यातमा ने, एम जाणवू. या दीपना मध्यन्नागमा वलयाकारवाळो तथा मनोहर हारसरखो नलसायमान थतो रुचक नामनो पर्वत . ॥ ७ ॥ ते पर्वत चोर्यासी हजार जोजन नंचो , तथा ते मूलनागमा दश हजार बावीस जोजन पहोळो ने. ॥ ए॥ वळी ते मध्यभाग. मां सात हजार तेवीस जोजन पहोळो , तथा मथान. पर चार हजार चोवीस जोजन पहोळो . ॥ १० ॥ एवीरीते मानुषोत्तर, कुंडलगिरि तथा या रुचकाचल, ए

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536