Book Title: Lok Prakash Part 02
Author(s): Vinayvijay, Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
(५५) स्थानांगे-ततो मंडलियपवता प० त० माणुसुत्तरे कुंड लवरे रुषगवरे. तुर्ये सहस्रे मूर्यस्य | मध्ये चतसृणां दिशां ॥ यस्ति प्रत्येकमेकैकं । सुंदरं सिघमंदिरं ॥१३॥ तानि चत्वारि चैत्यानि । नंदीश्वराद्रिचैत्यवत ॥ स्वरूपतश्चतसृणां । तिलकानीव दिक् श्रियां ॥ १४ ॥ चैत्यस्य तस्यैकैकस्य । प्रत्येकं पार्श्वयोद्धयोः ॥ संति चत्वारि चत्वारि। कूटान्यनंकषानि वै ॥ १५ ॥ विदिनु तस्यैव मूर्ध्नि । स्याच्चतुर्थे सहस्रके ॥ एकैकं कूटमुत्तुंग-मभंगुरश्रियांचि. त्रणे महापर्वतो कुंमलसरखी थाकृतिवाला . ॥ ११ ॥ तेमाटे स्थानांगमां कडं ने के-त्रण मंमलिकपर्वतो कहेला, जेवाके मानुषोत्तर, कुंडलवर बने रुचकवर. तेना मथानपर चोथा हजारमां चारे दिशानेमां एकेकुं सुं. दर सिमंदिर जे. ॥ १३ ॥ ते चारे सिघमंदिरो चारे दिशानरूपी लक्ष्मीना जाणे तिलको होय नहि, तेम
खरूपथी नंदीश्वरना पर्वतोनां चैत्योसरखां ने. ॥ १४ ॥ ते एकेकां चैत्यनी बन्ने बाजुए दरेकमां आकाशने अडके एवां चार चार शिखरो . ॥ १५ ॥ वळी तेज पर्वतने मथाळे चोथा हजारमा विदिशातरफ नंचुं तथा अविजिन्न शोभावाळु एकेकुं शिखर . ॥ १६ ॥ एवी.

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536