Book Title: Lok Prakash Part 02
Author(s): Vinayvijay, Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
(५०) ॥ ५० ॥ एता ईशाने देवी-राजधान्योऽष्ट पूर्ववत् ॥ एकैकार्हचैत्यलब्ध-सुषमाः षोमशाप्यमूः ॥ ६०॥ इत्यर्थतः स्थानांगादिषु. मतांतरे तूत्तराशा-संवद्यौ यावुनौ गिरी ॥ तयोः प्रत्येकमष्टासु । दिदवीशानसुरेशितुः ॥६१।। महिषाणां राजधान्यो-ऽष्टानामष्टाष्ट निश्चिताः ॥ एवं च याम्यदिक्संब-यो रतिकरागयोः ॥ ६ ॥ प्रत्येकमष्टासु दिनु । वज्रपाणेविमौजसः ॥ इंद्राणीनां राजधान्योऽष्टानामष्टाष्ट निश्चिताः ।। ६३ ।। तथोक्तं जिनप्रनसूरिकृ. देवीनी रत्नसंचया नामनी नगरी जे. ॥ एए । ए पाठे राजधानीन पूर्वनीपेठे ईशानेंद्रनी देवीननी , अने ते शोळे राजधानीन अरिहंतप्रभुना एकेक चैत्यथी प्राप्त थयेल सुखवाळी . ॥ ६० ॥ यावीरीतनो नावार्थ स्थानांगादिक सूत्रमा ने. हवे बीजे मते नत्तरदिशामां जे बे पर्वतो , तेन दरेकनी बाते दिशा-मां ईशानेंद्रनी।। ॥ ६१ ॥ पाठ पटराणीननी पाठ पाठ राजधानी निश्चित थयेली, तथा एवीरीते दक्षिण दिशामां रहेला बन्ने रतिकरपर्वतोनी ॥ ६ ॥ दरेकनी पाठे दिशामां सौधर्मेऽनी था इंद्राणीननी पाठ आठ राजधानीन निश्चित थयेली . ॥ ६३ ।। तेमाटे जिनप्रभसूरिए क

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536