Book Title: Lok Prakash Part 02
Author(s): Vinayvijay, Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 513
________________ (५०५) माली प्रतीच्यां स्या-बचीदेव्या महापुरी ॥ १०॥ न. त्तरस्यां मंजुनाम्न्या । राजधानी मनोरमा ॥ दक्षिणपश्चिमायां च । स्थितादतिकरादथ ॥५१॥ पूर्वस्याममलादेव्या । नृता नाम महापुरी ॥ तावतंसका याम्या-मप्सरोऽ. भिधभर्तृका ॥ ५॥ प्रतीच्यां नवमिकाया । गोस्तूपा. ख्या महापुरी ॥ स्यादुत्तरस्यां रोहिण्या । राजधानी सुदर्शना ॥ २३ ॥ अष्टाप्येवं राजधान्यो-ऽनयोर्दिशां चतु ष्टये ॥ अष्टानां मुख्यदेवीनां । वज्रपाणेः सुरेशितुः ॥ ॥ ५५ ॥ थथ चोत्तरपूर्वस्यां । योऽसौ रतिकराचलः ॥ ने पश्चिममां शचीदेवीनी अर्चिाली नामनी राजधानी ॥ ५० ॥ अने उत्तरमा मंजु नामनी देवीनी मनोरमा नामनी राजधानी . वळी नैऋत्यदिशामां रहेला र. तिकरपर्वतथी ॥ ५१ ॥ पूर्वदिशामां अमलादेवीनी नृता नामनी नगरी , तथा दक्षिणमा अप्सरा नामनी देवीनी तावतंसका नामनी नगरी जे. ॥ ५ ॥ पूर्वमां नवभिका नामनी देवीनी गोस्तूपा नामनी राजधानी, तथा उत्तरमा रोहिणीदेवीनी सुदर्शना नामनी राजधा. नी. ॥ २३ ॥ एवीरीते ते बन्ने पर्वतोनी चारे दिशाजमां सौधर्मेंद्रनी थाउ मुख्यदेवीननी पाठ राजधानी

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536