Book Title: Lok Prakash Part 02
Author(s): Vinayvijay, Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 522
________________ ( ५१४ ) सावा य १० कुंमलवरो य ११ ॥ तद संख १२ रुपग १३ भुपवर १४ । कुस १९ कुंचवरो य तो १६ दीवो || ॥ ५० ॥ इति क्रमापेक्षयैकादशः कुंडलदीप इत्युक्तं. एवं भगवतीशतकचतुर्थोद्देशकवृत्तावप्ययमेकादशोऽनिहित इति, तत्वं बहुश्रुता विदंति यस्मिंश्च कुंमल गिरि-र्मानु षोत्तरवत्स्थितः । योजनानां द्विचत्वारिंशतं तुंगः सदखकान् || १ || सहस्रमेकं नमभो । मूले मध्ये तथोपरि ॥ विस्तीर्णोऽयं भवे त्रैलो । मानुषोत्तरशैलवत् ||५|| चतुर्दिशं चतुर्द्वारा - श्रुत्वारोऽत्र जिनालयाः ॥ चतुर्गतिशंख १२, रुचक १३, जूतवर १४, कुश १५, ने कुंचवर १६ द्वीप. ॥ ९० ॥ एवीरीतना अनुक्रमनी अपेक्षाये ग्यारमो कुंमलदीप बे, एम कां. वळी एवीरीते जगवतीशतकना चोथा उद्देशानी वृत्तिमां पण तेने यग्यारमो कहेलो बे, माटे तत्व बहुश्रुतो जाणे. या दीपमां मानुषोत्तरपर्वतनीपेठे कुंमलगिरि खावेलो बे ने ते बेतालीस हजार जोजन उंचो वे ॥ ५१ ॥ वळी ते एकहजार जोजन पृथ्वीनी अंदर खुचेलो बे, तथा मूल मध्य ने मथाळे ते पर्वतनो विस्तार मानुषोत्तरपर्वतन) पेठे बे ॥ २ ॥ ते पर्वतनी चारे दिशामा चार द

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536