________________
( ४३३ )
❤
ना | व्यंतराणां जिनालयाः || १२ || ज्योतिष्कगतचैत्यानां । न मानमुपलभ्यते ॥ प्रायः काप्यागमे तस्मा — दस्मानिरपि नोदितं || १३ || येऽथ मेरुचूलिकासु । तथैव यमकाडिषु ॥ कांचनादिदीर्घवृत्त - वैताढ्येषु हृदेषु च ॥ १४ ॥ तथा दिग्गजकूटेषु । जंब्वादिषु डुमेषु च ॥ प्रागुक्तेषु च कुंडेषु । निरूपिता जिनालयाः ॥ १५ ॥ क्रोशार्धपृथुलाः कोश - दीर्घाश्वापशतानि च ॥ चत्वा - रिंशानि ते सर्वे । चतुर्दश समुन्त्रिताः ॥ १६ ॥ चैत्यानि यानि रचितानि जिनेश्वराणा - मन्यान्यपीह भरतप्रमुखैहेलां ते जिनमंदिरो त्रणे प्रकारे तेथी स्पर्ध प्रमाणवाळां बे ॥ १२ ॥ ज्योतिष्कना विमानोमा रहेलां जिनमंदि रोनुं प्रमाण प्रायें करीने क्यांय पण यागममां मलतुं न थी, यने तेथी मोए पण ते कहेल नथी. ॥ १३ ॥ वळी मेरुनी चूलिकानंपर, यमकाचलोमां, कांचनानि पर, दीर्घ तथा वृत्तवैताव्योमां ने हृदोमां ॥ १४ ॥ तथा दिग्गजांना शिखरोपर, जंबूयादिक वृक्षोमां, धने पूर्वे कहेला कुंमोमां जे जिनालयो कहेलां बे, ॥ १५ ॥ तेन पर्थो कोश पहोळा, एक कोश लांबा तथा चौदसो चालीस धनुष लंचा बे ॥ १६ ॥ वळी भरतव्यादिकोए