________________
(७१) दिनमिति शुभकार्य तत्र विधेयमिति मन्यते. ननु चाष्टादशमुहू-तात्माहभरते यदि ॥ स्यात्तदा च विदेहेषु । रात्रिः सर्वलघीयसी ॥ २०० ॥ तर्हि रात्रदिशानां । मुहू: तानां व्यतिक्रमे ॥ स्यात्क्षेत्रे तत्र कः काल । इति चे च्यते शृणु ॥ १ ॥ गुरालिमानविश्लेषे । शेषार्धा नवेद् द्वयोः ॥ सामान्य क्षेत्रयो रात्रि-दिनपूर्वापरांशयोः ।।शा तद्यथा-दाणेन्योऽष्टादशज्यो दा-दशापकर्षणे स्थिताः ॥ षट् तदधै त्रयं साधा-रणं ज्येष्टदिनोषयोः ॥ ३॥ एवं बे, अने तेथी शुभकार्य उत्तरायनमां करवू एम माने. यही शंका करे के ज्यारे जरतक्षेत्रमा अढार मुहूर्तानो दिवस होय , त्यारे महाविदेहमां रात्रि सर्वयी ना नी होय ॥१०० ॥ त्यारे रात्रिना बार मुहूतौनो ज्य तिक्रम होते ते ते क्षेत्रमा कयो काळ थाय? तेमाटे उत्तर आपे ने के सांजल ? ॥१॥ दिवस अने रात्रि ना प्रमाणनो विश्लेष करवाथी वाकी रहेल जागर्नु अर्ध अर्ध बन्ने क्षेत्रोमां रात्रिदिवसना पूर्व अने पश्चिमांशमां सामान्यपणे रहे. ॥५॥ ते नीचेमुजब-अढार मुहूर्तमांथी बार बाद करते उते बाकी छ रह्या, तेनुं अर्थ जे त्रण ते उत्कृष्टा दिवस अने रात्रिमा सामान्य जाणवं.