Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
View full book text ________________
५ ] सिद्धान्तकौमुदी। [ भावकर्मति भकभिप्राये 'शेषात्-' (सू २११६) इति परस्मैपदं स्यादेश । वरसान्पाययति पयः। दमयन्ती कमनीयतामदम् । भिक्षा वासयति । 'वा क्यषः' (सू २६६६ ) लोहितायति, लोहितायते । 'शुन्यो लुङि' (सू २३४५)। प्रद्युतत् अन्योतिष्ट । 'वृन्यः स्यसनोः' (सू २३४७) । वर पति वर्तिप्यते । विवृत्सति विवर्तिषते। 'लुटि च क्लूपः' (सू २३५१) । कल्सा। कल्सासि कल्पितासे । कल्प्स्यति कल्पिध्यते, कल्प्स्यते । चिक्लप्स ते, चिकल्पिषते, निक्लुप्सते ।
___ इति तिसन्ते परस्मैपदप्रकरणम् । अथ भावकर्मतिप्रकरणम् ।। ६२॥
अथ भावकर्मणोलडादयः । 'भावकर्मणोः' (सू २६७६) इति तह् । २७५६ सार्वधातुके यक् । (३-१-६७ ) धातोर्यक्प्रट यः स्थानावकर्मसकर्मकत्वादेवाप्राप्तः, लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणमित्युक्तेश्च । धेट उपसंख्यानमिति । परस्मैपदनिषेधस्येति शेषः । पापयेते शिशुमिति मन्त्रः । ननु 'वत्सान् पाययति पयः' 'दमयन्ती कामन यतामदम्' 'भिक्षा वासयति' इति च कथम् । 'न पादम्याङ्यम-' इति परस्मैपदस्य निषेधादित्यत आह अकभिप्राये इति । 'अनन्तरस्य-' इति न्यायेन 'निगरगचलनार्थेभ्यश्च, अणावकर्मकात्' इति सूत्रद्वयप्राप्तस्यैव 'न पादम्याङयमा यस-' इति निषेध इति भावः । 'वा क्यषः' इत्यादि प्रारव्याख्यातमपि सूत्रक्रमेण पुनरुपात्तम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां परस्मैपदव्यवस्था समाप्ता । अथ भावकमेतिप्रकरणं निरूप्यते। 'लः कर्मणि-' इत्यत्र सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च, अकर्मकेभ्यस्तु भावे कर्तरि च लकार। विहिताः । तेषु कर्तरि लकारा निरूपिताः । अथेदानी भावकर्मणोलकारा निरूप्यते इति प्रतिजानीते अथ भावकर्मणोलडादय इति । निरूप्यन्ते इति शेषः तत्र 'शेषात्कर्तरि परस्मैपदम् , अनुपराभ्यां कृषः' इत्यादिपरस्मैपदविधिषु प्राप्तेष्वाह भावकर्मणो. रिति तङिति । सार्वधातुके यक् । धातोरिति । 'धातोरेकाचः-' इत्यतपरस्मैपदं स्यादेवेति । 'अनन्तरस्य-' इति न्यायेन योगदान प्राप्तस्यैव परस्मैपदस्य प्रतिषेध इति भावः । इति पदव्यवस्था समाप्ता।
इति तत्त्वबोधिन्यां परस्मैपदप्रक्रियाप्रकरणम् । सार्वधातुके यक् । 'धातोरेकाचः-' इत्यतो धातोरिति, 'चिण भाव
Loading... Page Navigation 1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714