Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 664
________________ सूत्रसूचिका पृष्ठम् सूत्रम् पृष्ठम् ४४ ११५ ऋतो भारद्वाजस्य ७ । २ । ६३ २४० ऋदृशोऽङि गुणः ७ । ४ । १६ ३६२ २०५ ऋद्धनोः स्ये ७१ | ७० ४५० ६३६. ६३८ ६३१ ६२५ ६२ ५६ १७५ ११२ २२६ ऋ ऋत इद्धातोः ७ । १ । १०० ए ६४ एकाच उपदेशे ७।२।१० २१ एकाचो द्वे प्रथमस्य ६ । १ । ६६ एत ऐ ३ । ४ । १३ २७६ एतेर्लिङि ७ । ४ | २४ ३३ एरुः ३ | ४ | ८६ २१० एलिडिङ ६ । ४ । ६७ श्रो ४२७ श्रोः पुयराज्यपरे ७ । ४ । ८० ३२६ श्रोतः श्यनि ७ । ३ । ७१ क 99 ४५ कृसृभृवस्तुदत्र ७ । क्विति च १ १/५ क्वचि च ७ । ४ | ३३ ५०६ ५०६ १४७ क्यस्य विभाषा ६ । ४ ५० क्रमः परस्मैपदेषु ७ | ३ | ७६ क्रियासमभिहारे ३ | ४|२ ६६० ५५१ ५४४ कराड्वादिभ्यो यक् ३ । १ । २७ ४४१ क्रीड्जीनां णौ ६ । १ । ४८ १३५ कमेर्णिङ् ३ । १ । ३० क्रीडोsनुसंपरिभ्य १ । ३ । २१ ५४८ कर्तरि कर्मव्यति क्रयादिभ्यः श्रा ३ । १८१ चिप्रवचने लृट् ३ । ३ । १३३ क्सस्याचि ७ । ३ । ७२ ३ । १४ ग १५ कर्तरि शप् ३ । । ६८ ५११ कर्तुः क्यड् ३ । १ । ११ ५६३ कर्तृस्थे चाशरीरे १ । ३ । ३७ ५२७ कर्मणो रोमन्थ ३ । १ । १५ ६११ कर्मवत्कर्मणा ३ । १ । ८७ कष्टाय क्रमणे ३ । १ । १४ ६४२ कामप्रवेदने ३ १६० गन्धनावक्षेपण १ । ३ । ३२ २०२ गमहनजनखन ६ । ४ । ६८ २३७ गमेरिट् परस्मै ७ । २ । ५८ ५२७ ३ । १५३ ५११ काम्यच्च १ । १ ६ ६३६ कालविभागे ३ । ३ । १३७ १३१ कास्प्रत्ययादाम ३ । १ । ३५ ३७६ ६३४ १६१ [ ६६१ सूत्रम् किदाशिषि ३ | ४ | १०४ किरतौ लवने ६ । १ । १४० किरश्च पञ्चभ्यः ७ । २ । ७५ किंकिलास्त्य ३ । ३ । १४६ किंवृत्ते लिङ् ३ । ३ । १४४ किंवृत्ते लिप्सा ३।३।६ ६४० ६३७ २८३ २८१ कुषिरजोः प्राचां ३ १। ६० कुह्वोश्चुः ७ । ४ । ६२ कृचानुप्रयुज्यते ३ । १ । ४० कृपो रो लः ८ । २ । १८ | १३ गर्हायां च ३ | ३ | १४६ गर्हाया लडपि ३ । ३ । १४२ गाडटादिभ्यो १ । २ । १ गाडू लिटि २ । ४ । ४६

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714