Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमार विहा
रशतकम् ॥
३ बजारना जुवान पुरुषो हस्ता हता. आ नपरथी कविए ते चैत्यमां असंख्य सुवर्णना ध्वजदंको हता, एम दर्शाव्यु जे. एG
यस्योत्तंगविटंकलीढवियतः पातं श्रियं पेशलां दूरोत्तानितकंधरं निदधतां बद्धानुबंधा दृशः । पौराणामनवेक्षणे मिलदुरःसंघटबद्धक्रुधामन्योन्यं नृपवर्त्मनि प्रतिकलं कोलाहलं जायते ॥ ९९ ॥
अवचाणिः-नत्तुंगविटंकसीढवियतः यस्य प्रासादस्य पेशलां मनाज्ञां श्रियं पातुं दृष्टुं दूरोत्तानितकंधरं दूरं उत्तानिता ऊर्ध्व कृता कंधरा ग्रीवा यत्र क्रियाविशेषण मेतत् दूरोत्तानितधरं यथास्यातथा वहानबंधा दृशः निदधतां धरता मिनपुर संघट्टबछवां पौराणां नागरिकाणां अनवकणेऽनवलोकने नृपवर्त्मनि अन्योन्यं परस्परं प्रतिकनं निरंतरं कोत्रा हवं कलकतो जायते वर्त्तते । वचः अनुबंध श्रादरो यानिस्ताः बद्धानुबंधा इतिहग विशेषणं । कपोतपानी विटंकः तेन लोडं व्याप्तं वियत् श्रा
००००००००००००००००००ccc0.666666८००००८

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254