Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 238
________________ कुमारविहारशतकम्॥ ॥११४॥ ना नाश पामे . तेथी तेना हृदयमा निर्वेद-वैराग्य उत्पन्न थयेलो देखाय ने. आ नपरथी ते चैत्यमा उत्सवोने विषे संगीत, नाटक अने स्नात्र विधि नारे आमंबरयी थता हता, एम दाव्युं छे. १०ए। व्यालैर्बालानगजेंद्रैः कपिकरभरथैर्याम्यसार्थाश्चरित्रैः श्रद्धालून देवतानां नृपतिमृगहशो वासवांतःपुरीभिः। नानानाट्यैर्नटौघान् मरुदसुरभवैः संगरैर्वीरवर्गान् एकाकिन्येव लोकांस्तरलयति मुहुर्यत्र चित्रस्य संसत् ॥११॥ अवचर्णिः-यत्र प्रासादे चित्रस्य एकाकिनी एव संसत् सत्ता मुहुः वारंवारं व्यानैः उष्टैः गजेंः वासान् कपिकरजरथैः ग्राम्यसार्थान् देवतानां चरित्रैः अघालून वासवांतःपुरीनिः इंधाणीनिः नृपतिमुगदृशः नानानाट्यैः नटौघान् मरुदसुरनवैः संगरैः संग्रामैः वीरवर्गान् लोकान् तरलयति। कपयो वानराः । करजा नष्ट्राः । ॥ ११० ॥

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254