Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमार विहा
रशतकम् ॥
।। ११७ ।।
धर्मी जनोने मनमां सूग चडती हती. तेमज तेथे जो इने वृद्ध स्त्रीयो शरमाती हती, युवान स्त्रीने हास्य यावतुं हतुं ने बालिकाओने कौतुक यतुं हतुं. उपरथी कविए ते चैत्यमां चित्रनी शिल्पकलानी प्रौढता दर्शावी बे. ११२ उष्णीषी लंबकूर्चे गुरुतरजठर : पीवरोरुस्फिगंघ्रिनिम्नग्रीवोऽल्पकायः प्रलघुमुखशिरोनासिकाकर्णनेत्रः ।
श्रोणीबद्धासिधेनुर्मृगहननचलत्पुत्रिकाभ्यर्णवर्ती यस्मिन्नेकः किरातस्तटघटितवपुर्दृष्टिदोषं रुणद्धि ॥ ११३॥
अवचूर्णि: - यस्मिन् प्रासादे उष्णीषी लंबकूर्चः गुरुतरजवरः पीवरोरुस्फिगंघ्रिः नम्रग्रीवः अल्पकायः लघुमुख शिरोना सिकाकर्णनेत्रः श्रोणीवा सिधेनुः मृगहननचलत्पुत्रिकायर्णवती तटघत्रिपुः एकः किरातो दृष्टिदोषं रुद्धि । उष्णीषं मूर्द्धवेष्टनं तद्वान या वनपुष्पमयूरपिच्छादिमयावतंसः ।

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254