Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 249
________________ स्नात्रो, दर्शननी जीमो, प्रार्थनाओ, मंगलगीतो, देवीओनी क्रीमाओ, चारणनाटनी कविताओ, याचकोने दानो, स्नात्रजनने माटे मांगणीओ अने नाटकोना वाजिंत्रोना ध्वनिओनुं दिग्दर्शन कराव्यु . ११४-११५ आस्तां तावन्मनुष्यः प्रकृतिमालिनधीः शाश्वतालोकचक्षुवक्तुं वक्त्रैश्चतुर्भिर्विधिरपि किमलं तस्य सौंदर्यलक्ष्मीम् । क्षीणाशेषाभिलाषः परमलयमयं स्थानमाप्तोऽपियस्मिन्नास्थां श्रीपार्श्वनाथस्त्रिभुवनकुमुदारामचंद्रश्चकार ॥ ११६॥ अवार्णः–तावत् आदौ प्रकृतिमलिनधीः मनुष्यः आस्तां शाश्वतालोकचक्षुः विधिरपि चतुर्निः वक्त्रैः तस्य सौंदर्यमी वक्तुं किं असं समर्थः स्यात् अपितु न तस्य कस्य यस्मिन् त्रिनुवनकुमुदारामचंडः वीणाशेषानिलाषः परमलयमयं स्थान प्राप्तोऽपि श्रीपार्श्वनाथः आस्थां आस्थानचकार । प्रकृत्या स्वजावेन मलिना समला बुधियस्य श्वाश्वत आलोक न्योतः स एव चकुर्यस्य सः

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254