Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 242
________________ कुमारविहान रशतकम्। गृहमा प्रायः सर्वनी दृष्टि प्रवेश करती हती. अहीं कवि अर्थातर न्यास अखंकारथी कहे जे के, सर्वनी दृष्टि प्रीतिने अर्थे प्रवेश करे छे. तेथीते अष्टापद उपर रहेला जिनेंजो तेने जोता हता. आ नपरथी बीनागृहनी उत्कृष्टता कविए दर्शावी . १११ औत्सुक्यं कामुकानां मनसि विदधती तात्त्विकानां विवेकं काष्टामारोपयंती मुहुरुपदिशती धार्मिकाणां जुगुप्साम् । पांचाली यत्र काचिच्चपलकपिकराकृष्टनीवीनिवेशा ब्रीडां दृद्धासु हास्यं युवतिषु तनुते कौतुकं बालिकासु ॥ ११२॥ अवणिः -यत्र प्रासादे कामुकानां मनसि औत्सुक्यं विदधती तात्त्विकानां विवेक काष्टां निश्चयं आरोपयंती मुहुः वारंवारं धार्मिकाणां जुगुप्सां उपदिशती चपनकपिकराकष्टनीवी निवेशा

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254