SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ कुमार विहा रशतकम् ॥ ३ बजारना जुवान पुरुषो हस्ता हता. आ नपरथी कविए ते चैत्यमां असंख्य सुवर्णना ध्वजदंको हता, एम दर्शाव्यु जे. एG यस्योत्तंगविटंकलीढवियतः पातं श्रियं पेशलां दूरोत्तानितकंधरं निदधतां बद्धानुबंधा दृशः । पौराणामनवेक्षणे मिलदुरःसंघटबद्धक्रुधामन्योन्यं नृपवर्त्मनि प्रतिकलं कोलाहलं जायते ॥ ९९ ॥ अवचाणिः-नत्तुंगविटंकसीढवियतः यस्य प्रासादस्य पेशलां मनाज्ञां श्रियं पातुं दृष्टुं दूरोत्तानितकंधरं दूरं उत्तानिता ऊर्ध्व कृता कंधरा ग्रीवा यत्र क्रियाविशेषण मेतत् दूरोत्तानितधरं यथास्यातथा वहानबंधा दृशः निदधतां धरता मिनपुर संघट्टबछवां पौराणां नागरिकाणां अनवकणेऽनवलोकने नृपवर्त्मनि अन्योन्यं परस्परं प्रतिकनं निरंतरं कोत्रा हवं कलकतो जायते वर्त्तते । वचः अनुबंध श्रादरो यानिस्ताः बद्धानुबंधा इतिहग विशेषणं । कपोतपानी विटंकः तेन लोडं व्याप्तं वियत् श्रा ००००००००००००००००००ccc0.666666८००००८
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy