________________
०००००००००००००००००००००००००००००००००००
अवचर्णिः-यस्य प्रासादस्य कनकावन्नी ढान् ध्वजान् गणयितुं संख्यातुं पथि मार्गे अधिक ऊधं शिरोधि कुर्वतीनां कुरंगकदृशां शिरसः पतंतः कुंनाः विपणिनां हटवणिजां यूनां तरुणानां चिरं चिरकालं हास्यं जनयंति । कनकावलीढान् कनकदमनग्नान् । शिरोधि ग्रीवां शिरसः मस्तकात् । कुंनाः पानीयघटाः ॥ ए॥
जावार्थ-जे कुमारविहार चैत्यना सुवर्णयी जमेवा ध्वजदंगो गण. वाने पोतानी मोक वधारे उंची करती एवो नगग्नी स्त्रीोना मस्तक उपरथी रस्तामां पमी जता एवा घमाओ बजारना तरुण वेपारीओने हास्य उत्पन्न करता हता. ९०
विशेषार्थ-रस्तामां जन जरी चाली जती नगरनी स्त्रीयो ते चैत्यना सुवर्णमय ध्वज दंगोने उंची मोक करी गणती हती, ते वखते वधारे मोक उंची अवाथी तेमना मस्तक नपरथी पाणीना घमाओ पमीजता हता, ते जो