Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha
View full book text
________________
हमारविहाशतकम् ॥ । १०५॥
श्वेताः कांचनकल्पितांगदरुहः पीताः प्रभाराशयः । नित्यान् यत्र विचित्रवर्णसुभगान् नेत्रैकगम्यस्थितीन् बाह्याभ्यंतरमंडपेषु तरलांश्चंद्रोदयान् कुर्वते ॥ १०१॥
अवचर्णिः-यत्र प्रासादे बाद्यान्यंतरमंझपेषु शेषाहः शितयः फणिमणिनुवः शोणा जिनांगाजवाः श्वेताः कांचनकहिपतांगदरुहः पीताः प्रजाराशयः प्रजासमूहाः विचित्रवर्णसुनगान् नेत्रकगम्यस्थितीन नेत्राणां एका गम्या दृष्टुं योग्या स्थितियेषां चंजोदयानां तान नेत्रकगम्यस्थितीन नित्यान् अविनश्वरान तरलान् चपलान् चंबोदयान कुर्वते । नीलं कृष्णमेकमिति न्यायात् पंचवर्णाः प्रजाराशय इति गम्यम् ॥ १०१ ॥
नावार्थ-जे चैत्यनी अंदर बाहेरना अने अंदरना मंडपोने विषे नित्ये रहेला चंदरवाने शेषनागनी नीली, तेनी फणाना मणिनी राती, प्रनुना अंगनी धोती अने प्रनुए धरेता सुवर्णना बाजुबंधनी पीनो एवी कांतिआना

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254