SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ हमारविहाशतकम् ॥ । १०५॥ श्वेताः कांचनकल्पितांगदरुहः पीताः प्रभाराशयः । नित्यान् यत्र विचित्रवर्णसुभगान् नेत्रैकगम्यस्थितीन् बाह्याभ्यंतरमंडपेषु तरलांश्चंद्रोदयान् कुर्वते ॥ १०१॥ अवचर्णिः-यत्र प्रासादे बाद्यान्यंतरमंझपेषु शेषाहः शितयः फणिमणिनुवः शोणा जिनांगाजवाः श्वेताः कांचनकहिपतांगदरुहः पीताः प्रजाराशयः प्रजासमूहाः विचित्रवर्णसुनगान् नेत्रकगम्यस्थितीन नेत्राणां एका गम्या दृष्टुं योग्या स्थितियेषां चंजोदयानां तान नेत्रकगम्यस्थितीन नित्यान् अविनश्वरान तरलान् चपलान् चंबोदयान कुर्वते । नीलं कृष्णमेकमिति न्यायात् पंचवर्णाः प्रजाराशय इति गम्यम् ॥ १०१ ॥ नावार्थ-जे चैत्यनी अंदर बाहेरना अने अंदरना मंडपोने विषे नित्ये रहेला चंदरवाने शेषनागनी नीली, तेनी फणाना मणिनी राती, प्रनुना अंगनी धोती अने प्रनुए धरेता सुवर्णना बाजुबंधनी पीनो एवी कांतिआना
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy