________________
हमारविहाशतकम् ॥ । १०५॥
श्वेताः कांचनकल्पितांगदरुहः पीताः प्रभाराशयः । नित्यान् यत्र विचित्रवर्णसुभगान् नेत्रैकगम्यस्थितीन् बाह्याभ्यंतरमंडपेषु तरलांश्चंद्रोदयान् कुर्वते ॥ १०१॥
अवचर्णिः-यत्र प्रासादे बाद्यान्यंतरमंझपेषु शेषाहः शितयः फणिमणिनुवः शोणा जिनांगाजवाः श्वेताः कांचनकहिपतांगदरुहः पीताः प्रजाराशयः प्रजासमूहाः विचित्रवर्णसुनगान् नेत्रकगम्यस्थितीन नेत्राणां एका गम्या दृष्टुं योग्या स्थितियेषां चंजोदयानां तान नेत्रकगम्यस्थितीन नित्यान् अविनश्वरान तरलान् चपलान् चंबोदयान कुर्वते । नीलं कृष्णमेकमिति न्यायात् पंचवर्णाः प्रजाराशय इति गम्यम् ॥ १०१ ॥
नावार्थ-जे चैत्यनी अंदर बाहेरना अने अंदरना मंडपोने विषे नित्ये रहेला चंदरवाने शेषनागनी नीली, तेनी फणाना मणिनी राती, प्रनुना अंगनी धोती अने प्रनुए धरेता सुवर्णना बाजुबंधनी पीनो एवी कांतिआना