Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 234
________________ कुमारविहारशतकम् ॥ ॥११ ॥ सांजळी दरेक पुरुषने करुणा उत्पन्न थती हती. १०० भूम्ना धूनयतोः शिरः प्रतिदिनं व्यालोक्य लोकोत्तरान् तांस्तान् यत्र विचित्ररत्नसुभगान् कुंभांस्तथा मंडपान्। साश्चर्य प्रतितोरणं प्रतिशिलं प्रत्युत्सवं तिष्टतोभैदः कोऽपि न लक्ष्यते सहृदयैरागंतुवास्तव्ययोः॥ १०८॥ अवचाणिः-यत्र प्रासादे प्रतिदिनं लोकोत्तरान् विचित्ररत्नसुनगान् तान् तान् कुंनान् तथा जमपान् विनाक्य जूम्ना बाहुट्येन शिरः धूनयतोः साश्चर्य साद्नुतं प्रतितोरणं प्रतिशिलं प्रत्युत्सवं तिष्टतोः आगंतुवास्तव्ययोः सहृदयैः कोपि लेदो व्यक्तिः न बयते । आगंतुः प्रा. धुर्णकः ॥ १७ ॥ नावार्य-प्रति दिवस लोकोत्तर दिव्य अने विचित्र रलोथी सुंदर एवा ते ते कलशो अने ते ते मंडपोने जोइ पोताना मस्तकने अतिशय धुणा

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254