SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ ॥११ ॥ सांजळी दरेक पुरुषने करुणा उत्पन्न थती हती. १०० भूम्ना धूनयतोः शिरः प्रतिदिनं व्यालोक्य लोकोत्तरान् तांस्तान् यत्र विचित्ररत्नसुभगान् कुंभांस्तथा मंडपान्। साश्चर्य प्रतितोरणं प्रतिशिलं प्रत्युत्सवं तिष्टतोभैदः कोऽपि न लक्ष्यते सहृदयैरागंतुवास्तव्ययोः॥ १०८॥ अवचाणिः-यत्र प्रासादे प्रतिदिनं लोकोत्तरान् विचित्ररत्नसुनगान् तान् तान् कुंनान् तथा जमपान् विनाक्य जूम्ना बाहुट्येन शिरः धूनयतोः साश्चर्य साद्नुतं प्रतितोरणं प्रतिशिलं प्रत्युत्सवं तिष्टतोः आगंतुवास्तव्ययोः सहृदयैः कोपि लेदो व्यक्तिः न बयते । आगंतुः प्रा. धुर्णकः ॥ १७ ॥ नावार्य-प्रति दिवस लोकोत्तर दिव्य अने विचित्र रलोथी सुंदर एवा ते ते कलशो अने ते ते मंडपोने जोइ पोताना मस्तकने अतिशय धुणा
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy