Book Title: Kumarvihar Shatak
Author(s): Ramchandra Gani
Publisher: Jain Atmanand Sabha
View full book text
________________
कुमारविहान
रशतकम्।।
॥१११ ॥
ना नयथी कंपायमान थता हता. तेथी प्रजुनी पूजा करवामां तेमनो हाथ अटकातो हतो. पनी तेओ गोपीओने हाथे प्रनुनी पूजा करावता हता. आ उपरथी कविए पार्श्वनाथ प्रजुना मस्तकपर उन्नाकारे रहेला सोनी मणिमय शोना सूचवी . १०६
मध्ये मामुपनीय दर्शय मुखांभोज कथंचिन्मनाक् भ्रातर्यामिक कामिकस्य महतस्तीर्थस्य पार्श्वप्रभोः । इत्थं यत्र महोत्सवेषु जनतासंघहरुद्धाध्वनां दृद्धानां वचनानि कस्य करुणां वर्षति न श्रोत्रयोः ॥ १०७ ॥
अवचूर्णिः-हेयामिक ज्रातः मां मध्ये उपनीय कामिकस्य महतः तीर्थस्य पार्थमनोः मुखांनोज कथंचित् कष्टेनापि मनाक ईषत् दर्शय इत्यं यत्र प्रासादे महोत्सवेषु जनतासंघट्टरुकाध्वनां -

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254