SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ कुमारविहान रशतकम्।। ॥१११ ॥ ना नयथी कंपायमान थता हता. तेथी प्रजुनी पूजा करवामां तेमनो हाथ अटकातो हतो. पनी तेओ गोपीओने हाथे प्रनुनी पूजा करावता हता. आ उपरथी कविए पार्श्वनाथ प्रजुना मस्तकपर उन्नाकारे रहेला सोनी मणिमय शोना सूचवी . १०६ मध्ये मामुपनीय दर्शय मुखांभोज कथंचिन्मनाक् भ्रातर्यामिक कामिकस्य महतस्तीर्थस्य पार्श्वप्रभोः । इत्थं यत्र महोत्सवेषु जनतासंघहरुद्धाध्वनां दृद्धानां वचनानि कस्य करुणां वर्षति न श्रोत्रयोः ॥ १०७ ॥ अवचूर्णिः-हेयामिक ज्रातः मां मध्ये उपनीय कामिकस्य महतः तीर्थस्य पार्थमनोः मुखांनोज कथंचित् कष्टेनापि मनाक ईषत् दर्शय इत्यं यत्र प्रासादे महोत्सवेषु जनतासंघट्टरुकाध्वनां -
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy