Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम्
पाणिनीये - वान्तो यि प्रत्यये (अ० ६।१।७९)। १६. आदिस्वरस्य वृद्ध्यादेशः (शैवः, औपगवः, कार्पण्यम्)
कातन्त्रे - वृद्धिरादौ सणे (२।६।४९) ।
पाणिनीये - तद्धितेष्वचामादे (अ०७।२।११७)। १७. ऐकारौकाररूपवृद्ध्यागमः (वैयाकरणः, सौवश्विः)
कातन्त्रे- न य्योः पदाद्योवृद्धिरागमः (२।६।५०)। पाणिनीये - न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् (अ०७।३।३)।
भिन्नरूपा विधयः १. जनपदसमानक्षत्रियावबोधार्य रूढशब्दप्रयोगस्तद्राजसंज्ञा च
‘पञ्चालाः- वङ्गाः' इत्यादिशब्दसाधनार्थं "ते तद्राजाः, ज्यादयस्तद्राजाः" (अ० ४।१।१७४; ५।३।११९) इति सूत्राभ्यां तद्राजसंज्ञां विधाय पश्चात् पाणिनिः अपत्यार्थे बहुत्वार्थे चाणादिप्रत्ययानां लुकं विदधाति, कातन्त्रकारस्तु जनपदसमानक्षत्रियवाचकशब्दानामवबोधार्थं 'रूढ' शब्दं निर्दिशति । एवं लुविधौ भेदाभावेऽपि तद्राजसंज्ञाव्यवहारे रूढशब्दव्यवहारे च भेदः सुतरामास्थित एव । २. करणाधिकरणसंज्ञयोः पौर्वापर्याङ्गीकारे भेदः
कादिषट्कारकाणां क्रमः क्वचिद् अपादान-सम्प्रदान करण-अधिकरण-कर्मकर्तृरूपो व्यवस्थापितः, क्वचिच्च कर्तृ-कर्म-अधिकरण-करण-सम्प्रदान-अपादानरूपः । पूर्वक्रमानुसारेणैकत्र कारकद्वयसम्प्राप्तौ परकारकम्, परवर्तिक्रमानुसारेण च पूर्वकारकं प्रवर्तते । पाणिनीये कातन्त्रे चापादानादिक्रमः समादृतस्तत्रापि च पाणिनिना पूर्व करणसंज्ञा शर्ववर्मणा चाधिकरणसंज्ञा निर्दिष्टा । तेन ‘धनुषा शरान् क्षिपति' इत्यत्र धनुश्शब्दस्य करणसंज्ञा प्रवर्तते कातन्त्रे न तु अधिकरणसंज्ञा | ३. हिंसार्थ-रुजार्थयोर्भेदाभेदौ
'चौरस्य निहन्ति - चौरस्य रुजति' इत्यादौ षष्ठीविधानार्थं पाणिनिः “रुजाना भाववचनानामज्वरेः, जासिनिप्रहणनाटक्राथपिषां हिंसायाम्' (अ०२।३।५४,५६) इति सूत्रद्वयमुक्तवान्, परं कातन्त्रकारः “हिंसार्थानाज्चरेः" (२।४।४०) इत्येकेनैव

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 806