Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
भूमिका
७. ईषदर्थक - 'कु' शब्दस्य कादेशः (कालवणम्, काम्लम्)
कातन्त्रे - का त्वीषदर्थेऽक्षे (२।५।२५) ।
पाणिनीये - का पथ्यक्षयोः, ईषदर्थे (अ० ६ |३|१०४, १०५ ) । अपत्यार्थे अणूप्रत्ययः (औपगवः, पाण्डवः, शैवः) कातन्त्रे - वाऽणपत्ये (२।६।१)।
८.
पाणिनीये - तस्यापत्यम् (अ० ४। १ । ९२) ।
९. इदमः स्थाने इकारादेशः ( इतः, इह, इदानीम् ) कातन्त्रे - तत्रेदमिः (२।६।२५)।
पाणिनीये - इदम इशू (अ० ५।३।३) ।
१०. सर्वनामशब्देभ्यस्तस्प्रत्ययः ( सर्वतः, यतः, ततः बहुतः) कातन्त्रे - पञ्चम्यास्तस् (२।६।२८ ) |
पाणिनीये - पञ्चम्यास्तसिल् (अ० ५।३।७) ।
११. सर्वनामशब्देभ्यस्त्रप्रत्ययः ( सर्वत्र, तत्र, यंत्र, कातन्त्रे - त्र सप्तम्याः ( २ । ६ । २९ ) ।
पाणिनीये - सप्तम्यास्त्रल् (अ० ५ । ३ । ११०) ।
१२. किमादिशब्देभ्यो दाप्रत्ययः (कदा, सर्वदा, यदा, एकदा, अन्यदा) कातन्त्रे - काले किंसर्वयत्तदेकान्येभ्य एव दा (२ | ६ | ३४ ) | पाणिनीये - सर्वेकान्यकिंयत्तदः काले दा (अ० ५।३।१५) । १३. सर्वनामशब्देभ्यः 'था' प्रत्ययः (सर्वथा, यथा, तथा, अन्यथा ) कातन्त्रे - प्रकारवचने तु था (२ । ६ । ३८ ) |
पाणिनीये - प्रकारवचने थालू (अ० ५ | ३ | २३) । १४. इवर्णावर्णयोर्लोपः (आत्रेयः, दाक्षिः, गार्ग्यः, तुल्यः )
बहुत्र)
कातन्त्रे - इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च (२|६|४४) । पाणिनीये - यस्येति च (अ० ६ |४| १४८) ।
१५. ओकारौकारयोरवावादेशौ ( औपगवः, गव्यम्, नाव्यम् ) कातन्त्रे - कार्याववावावादेशावोकारौकारयोरपि (२।६।४८) ।
३

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 806